________________
५६६
नलोपः
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(२) अनिदितां हल उपधायाः क्ङिति । २४ । प०वि०-अनिदिताम् ६ । ३ हल: ६ । १ उपधायाः ६ ।१ क्ङिति ७।१ । सo - इकार इद् येषां ते इदित:, न इदित इति अनिदित:, तेषाम्अनिदिताम् (बहुव्रीहिगर्भितनञ्तत्पुरुषः) । कश्च ङश्च तौ क्डौ, क्ङावितौ यस्य स क्ङित्, तस्मिन्-क्ङिति (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) । अनु०-अङ्गस्य, नलोप इति चानुवर्तते ।
अन्वयः-अनिदितां हलाम् अङ्गानाम् उपधाया: क्ङिति नलोपः । अर्थ :- अनिदितां हलन्तानाम् अङ्गानाम् उपधाया: क्ङिति प्रत्यये परतो नकारस्य लोपो भवति ।
उदा० - किति स्रस्त:, ध्वस्त:, स्रस्यते, ध्वस्यते । ङिति - सनीस्रस्यते, दनीध्वस्यते ।
आर्यभाषाः अर्थ- ( अनिदिताम् ) जिनका इकार इत् नहीं है उन (हल: ) हलन्त (अङ्ग्ङ्गस्य) अंगों की (उपधायाः) उपधा के ( नलोपः) नकार का लोप होता है ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर।
उदा० - किति - स्रस्त: । नीचे गिरा हुआ । ध्वस्तः । नीचे गिरा हुआ। स्त्रस्यते । नीचे गिरा जाता है। ध्वस्यते । नीचे गिरा जाता है। ङिति - सनीस्रस्यते । पुनः-पुनः नीचे गिरता है। दनीध्वस्यते । पुनः पुनः नीचे गिरता है।
सिद्धि - (१) स्रस्त: । स्रंस्+क्त । स्रंस्+त। स्रस्+त। स्रस्त+सु । स्रस्तः । यहां 'सु अध: पतने' ( वा०आ०) से 'निष्ठा' (३/ २ /१०२ ) से भूतकाल में 'क्त' प्रत्यय है। इस सूत्र अनिदित, हलन्त, स्रंस् अंग के उपधाभूत नकार का कित् 'क्त' प्रत्यय परे होने पर लोप होता है। ऐसे ही 'ध्वंसु अध: पतने' धातु से - ध्वस्तः ।
(२) स्रस्यते । स्रस्+लट् । स्रंस्+त। स्रंस्+यक्+त। स्रस्+य+ते । स्रस्यते ।
यहां 'स्रंसु अध:पतने' (भ्वा०आ०) से 'वर्तमाने लट्' (३ / २ / १२३) से कर्मवाच्य में 'लट्' प्रत्यय और 'सार्वधातुके यक्' (३ | १/६७) से 'यक्' विकरण- प्रत्यय है। इस सूत्र 'से अनिदित, हलन्त 'स्रंस्' अंग के उपधाभूत नकार का कित् 'यक्' प्रत्यय परे होने पर लोप होता है। ऐसे ही 'ध्वंसु अधःपतने' (भ्वा०आ०) धातु से - ध्वस्यते ।
(३) सनीस्त्रस्यते । स्रंस्+यङ् । स्रंस्+य। स्रस्+य। स्रस्+स्त्रस्र+य। स+स्रस्+य । स नीक्+त्रस्+य। सनी+स्रस्+य। सनीस्स्य+लट् । सनीस्रस्यते ।