SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५५१ षष्ठाध्यायस्य चतुर्थः पादः दीर्घः (१२) इन्हन्पूषार्यम्णां शौ।१२। प०वि०-इन्-हन्-पूष-अर्यम्णाम् ६ ।३ शौ ७।१ । स०-इन् च हन् च पूषा च अर्यमा च ते-इन्हन्पूषार्यमाणः, तेषाम्-इन्हन्पूषार्यम्णाम् (इतरेतरयोगद्वन्द्वः)। अनु०-दीर्घः, अङ्गस्य, उपधायाः, सर्वनामस्थाने इति चानुवर्तते। अन्वय:-इन्हन्पूषार्यम्णाम् अङ्गानाम् उपधाया: सर्वनामस्थाने शौ दीर्घः। ____ अर्थ:-इन्, हन्, पूषन्, अर्यमन् इत्येवमन्तानाम् अङ्गानाम् उपधायाः सर्वनामस्थाने शौ परतो दीर्घो भवति। उदा०-(इन् ) बहवो दण्डिनो एषां सन्तीति-बहुदण्डीनि कुलानि । बहुच्छत्रीणि कुलानि । (हन्) बहवो वृत्रहण एषु सन्तीति-बहुवृत्रहाणि कुलानि। बहुभ्रूणहानि कुलानि। (पूषन्) बहवः पूषाण एषु सन्तीति बहुपूषाणि कुलानि। (अर्यमन्) बहवोऽर्यमाण एषु सन्तीति-बर्यमाणि कुलानि। आर्यभाषा: अर्थ-(इन्हन्पूषार्यम्णाम्) इन, हन्, पूषन् और अर्यमन् शब्द जिनके अन्त में हैं उन (अङ्गानाम्) अंगों की (उपधायाः) उपधा को (सर्वनामस्थाने) सर्वनामस्थान संज्ञक (शौ) शि-प्रत्यय परे होने पर (दीर्घः) दीर्घ होता है। उदा०-(इन्) बहुदण्डीनि कुलानि । बहुत दण्डी जनों वाला कुल। बहुच्छत्रीणि कुलानि । बहुत छत्री जनों वाला कुल। (हन्) बहुवृत्रहाणि कुलानि । बहुत वृत्रहा=इन्द्रवाले कुल। बहुभ्रूणहानि कुलानि । बहुत भ्रूणहा (गर्भघाती) वाला कुल। (पूषन्) बहुपूषाणि कुलानि । बहुत पूषा देवताओं वाला कुल। (अर्यमन्) बहर्यमाणि कुल । बहुत न्यायाधीशों वाला कुल। सिद्धि-(१) बहुदण्डीनि। यहां बहु' और दण्डिन्' शब्दों का 'अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है। 'दण्डिन्' शब्द में 'दण्ड' शब्द से 'अत इनिठनौ' (५।२।११५) से 'इनि' प्रत्यय है। बहुदण्डिन्' शब्द से जस्' प्रत्यय और जश्शसो: शि:' (७।१।२०) जस्' को शि' आदेश होता है। इस सूत्र से इन्नन्त बहुदण्डिन्' शब्द के उपधाभूत इकार को सर्वनामस्थान-संज्ञक शि' प्रत्यय परे होने पर दीर्घ होता है। ऐसे ही-बहुच्छत्रीणि। (२) बहुवृत्रहाणि । यहां बहुवृत्रहन्' शब्द से जस्' प्रत्यय और इसे पूर्ववत् शि' आदेश है। दीर्घ-कार्य पूर्ववत् है। ऐसे ही-बहुपूषाणि, बहर्यमाणि ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy