SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ५४६ षष्ठाध्यायस्य चतुर्थः पादः (३) महान् । महत्+सु। महानम्त्+सु। महन्त्+सु। महान्त्+0। महान् । महान्। यहां ‘महत्' शब्द से 'सु' प्रत्यय वर्तमाने पृषबृहन्महच्छतृवच्च' (उणा०) से 'महत्' को शतृवद्भाव होने से उदगिचां सर्वनामस्थानेऽधातो:' (७।१।७०) से नुम्' आगम होता है। दीर्घ-कार्य पूर्ववत् है। दीर्घः(११) अप्तृन्तृच्वसृनप्तृनेष्टुत्वष्टक्षतृ होतृपोतृप्रशास्तृणाम् ।११।। प०वि०- अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्ट-त्वष्ट-होतृ-पोतृप्रशस्तृणाम् ६।३। स०-आपश्च तृन् च तृच् च स्वसा च नप्ता च नेष्टा च त्वष्टा च होता च पोता च प्रशास्ता च ते-अपप्रशास्तार:, तेषाम्-अप्प्रशास्तृणाम् (इतरेतरयोगद्वन्द्व:)। अनु०-दीर्घः, अङ्गस्य, उपाधायाः, सर्वनामस्थाने, असम्बुद्धाविति चानुवर्तते। अन्वय:-अप्तॄन्तृच्स्वसृनप्तृनेष्टुत्वष्ट्होतृपोतृप्रशास्तृणाम् अङ्गानाम् उपधाया असम्बुद्धौ सर्वनामस्थाने दीर्घः । अर्थ:-अप् इत्येतस्य तृन्नन्तस्य तृजन्तस्य स्वसृनप्तनेष्टुत्वष्ट्रहोतृपोतृप्रशास्तृणां चाङ्गानाम् उपधाया सम्बुद्धिवर्जिते सर्वनामस्थाने परतो दी? भवति । उदाहरणम्अङ्गानि शब्दरूपम् भाषार्थ: १. अप् आप:. आपः। जल, सर्वव्यापक ईश्वर। २. तृन्-अन्त कर्ता, कर्तारौ, कर्तारः । करणशील, करणधर्मा साधुकारी। ३. तृच्-अन्त कर्ता, कर्तारौ, कर्तारः। करनेवाला। ४. स्वसृ स्वसा, स्वसारौ, स्वसार:।। ५. नप्त नप्ता, नप्तारौ, नप्तारः। नाती। पौत्र/दौहित्र। बहिन।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy