________________
षष्टाध्यायस्य चतुर्थः पादः
५४५ उदा०-त्वां नृणां नृपते (द्र०पै०सं० २।१०।४)। त्वं नृणां नृपते (ऋ० २।१।१)।
अत्र केचित् 'छन्दसि' इति नानुवर्तयन्ति, तेन लौकिकभाषायामपि विकल्पो भवति-नृणाम्, नृणाम्।
आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (नृ) नृ इस (अङ्गस्य) अंग को (नामि) नाम् प्रत्यय परे होने पर (उभयथा) दीर्घ और अदीर्घ दोनों प्रकार का रूप देखा जाता है।
उदा०-त्वां नृणां नृपते (द्र०पै०सं० २।१० (४) । त्वं नृणां नृपते (ऋ०२।१।१)।
यहां कई आचार्य 'छन्दसि' पद की अनुवत्ति नहीं करते हैं। अत: लौकिक भाषा में भी यह विकल्प होता है-नृणाम्, नृणाम् । सब नरों का।
सिद्धि-नृणाम् और नृणाम् पदों की सिद्धि तिसृणाम् और तिसृणाम् पदों के समान है। दीर्घ:
(७) नोपधायाः७। प०वि०-न ६।१ (लुप्तषष्ठीकं पदम्) उपधाया: ६।१। अनु०-दीर्घः, अङ्गस्य, नामि इति चानुवर्तते। अन्वय:-नस्य अङ्गस्य उपधाया नामि दीर्घः । अर्थ:-नकारान्तस्याङ्गस्य उपधाया नामि दी| भवति । उदा०-पञ्चानाम्, सप्तानाम्, नवानाम्, दशानाम् ।
आर्यभाषा: अर्थ- (नस्य) नकारान्त (अङ्गस्य) अंग की (उपधायाः) उपधा को (नामि) नाम् प्रत्यय परे होने पर (दीर्घ:) दीर्घ होता है।
उदा०-पञ्चानाम् । पांचों का। सप्तानाम् । सातों का। नवानाम् । नौओं का। दशानाम् । दशों का।
सिद्धि-पञ्चनाम् । पञ्चन्+आम्। पञ्चन्+नुट्+आम् । पञ्चन्+नाम् । पञ्चान्+नाम्। पञ्चाo+नाम् । पञ्चानाम्।
यहां 'पञ्चन्' शब्द से षष्ठी बहुवचन की विवक्षा में स्वौजस०' (४।१।२) से . आम्' प्रत्यय है। षट्चतुर्थ्यश्च' (७।६।५५) से 'आम्' को नुट्' आगम होता है। इस सूत्र से नकारान्त पञ्चन्' अंग के उपधाभूत अकार को नाम्' प्रत्यय परे होने पर दीर्घ होता है। नलोप: प्रातिपदिकान्तस्य' (८।२१७) से नकार का लोप होता है। ऐसे ही-सप्तानाम् आदि।