________________
५४४
पाणिनीय-अष्टाध्यायी-प्रवचनम् से तिसृ' अंग को नाम्' प्रत्यय परे होने पर दीर्घ नहीं होता है। नामि (६ ॥४॥३) से दीर्घ प्राप्त था, उसका प्रतिषेध किया गया है। वा०-'ऋवर्णाच्चेति वक्तव्यम्' (८।४।१) से णत्व होता है। ऐसे ही-चतसृणाम् । उभयथा दर्शनम्
(५) छन्दस्युभयथा।५। प०वि०-छन्दसि ७१ उभयथा अव्ययपदम् । अनु०-दीर्घ:, अङ्गस्य, नामि, तिसृचतसृ इति चानुवर्तते। अन्वय:-छन्दसि तिसृचतसृ अङ्गस्य नामि उभयथा दीर्घः ।
अर्थ:-छन्दसि विषये तिसृचतस्रोरङ्गयो मि परत उभयथा दीर्घोऽदीर्घश्च दृश्यते।
उदा०-(तिसृ) तिसृणां मध्यन्दिने (द्र०का०सं० २७।९)। तिसृणां मध्यन्दिने (द्र०ऋ० ५।६९।२)। (चतसृ) चतसृणां मध्यन्दिने (द्र०का०सं० २७.९)। चतसृणां मध्यन्दिने।
आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (तिसृचतसृ) तिसृ और चतसृ (अ./स्य) अंगों का (नामि) नाम् प्रत्यय परे होने पर (उभयथा) दीर्घ और अदीर्घ दोनों प्रकार का रूप देखा जाता है।
उदा०-(तिसृ) तिसृणां मध्यन्दिने (द्र०का०सं० २७।९)। तिसृणां मध्यन्दिने (द्र० ऋ० ५ १६९।२)। (चतस) चतसृणां मध्यन्दिने (द्र०का०सं० २७१९)। चतसृणां मध्यन्दिने।
सिद्धि-तिसृणाम् और चतसृणाम् पदों की सिद्धि पूर्ववत् (६।४।४) है। दीर्घभाव विशेष है-तिसृणाम्, चतसृणाम् । उभयथा दर्शनम्
(६) नृ च ।६। प०वि०-नृ ६।१ (लुप्तषष्ठीकं पदम्) च अव्ययपदम् । अनु०-दीर्घः, अङ्गस्य, नामि, छन्दसि, उभयथा इति चानुवर्तते। अन्वयः-छन्दसि नृ चाऽङ्गस्य नामि उभयथा दीर्घः।।
अर्थ:-छन्दसि विषये नृ इत्येतस्याङ्गस्य नामि परत उभयथा दीर्घोऽदीर्घश्च दृश्यते।