________________
षष्ठाध्यायस्य तृतीयः पादः
५१५
अहनादेश - विकल्पः
(३३) संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ । ११० । प०वि०-संख्या-वि-सायपूर्वस्य ६ । १ अह्नस्य ६ । १ अहन् १।१ अन्यतरस्याम् अव्ययपदम्, ङौ ७ । १ ।
स०- संख्या च विश्च सायश्च एतेषां समाहारः संख्याविसायम्, संख्याविसायं पूर्वं यस्य सः संख्याविसायपूर्वः, तस्य संख्याविसायपूर्वस्य (समाहारद्वन्द्वगर्भितबहुव्रीहि: ) ।
अनु० - उत्तरपदे इत्यनुवर्तते ।
अन्वयः - संख्याविसायपूर्वस्याह्नस्य उत्तरपदस्य डावन्यतरस्यामहन् । अर्थ :- संख्यापूर्वस्य विपूर्वस्य सायपूर्वस्य चाह्नस्य उत्तरपदस्य डिप्रत्यये परतो विकल्पेनाऽहन् आदेशो भवति ।
1
उदा०- (संख्यापूर्व:) द्वयोरनोर्भव इति द्वयह्न:, तस्मिन् द्वयनि, द्वयहनि, द्वयहने । त्र्यनि, त्र्यहनि त्र्यह्ने । (विपूर्वः ) व्यपगतमह इति व्यह्न:, तस्मिन्-व्यह्नि, व्यहनि व्यह्ने । ( सायपूर्व:) सायमन इति सायाह्न:, तस्मिन्-सायानि, सायाहनि, सायाह्ने ।
2
आर्यभाषाः अर्थ-(संख्याविसायपूर्वस्य) संख्यापूर्वक, विपूर्वक और सायपूर्वक (अह्नस्य) अह्न ( उत्तरपदस्य ) उत्तरपद के स्थान में (ङ) डिप्रत्यय परे होने पर (अन्यतरस्याम्) विकल्प से ( अहन्) अहन् आदेश होता है।
उदा०- - (संख्यापूर्वक) द्व्यह्नि, द्व्यहनि, द्व्यने । दो दिन में होनेवाले कर्म में । त्र्यह्नि, त्र्यहनि, त्र्यह्ने। तीन दिन में होनेवाले कर्म में । (विपूर्वक ) व्यहिन, व्यहनि, व्यने। बीते हुये दिन में । (सायपूर्वक ) सायानि, सायाहनि, सायाहने। दिन के अन्तिम भाग में ।
सिद्धि-द्व्यह्नि । यहां द्वि और अहन् शब्दों का तद्धितार्थोत्तरपदसमाहारे च (२1१1५०) से द्विगुतत्पुरुष समास है । तत्पश्चात् 'कालाट्ठञ्' (४ 1३ 1११) से भव- अर्थ में 'ठञ्' प्रत्यय और उसका 'द्विगोर्लुगनपत्ये' (४११/८८ ) से लुक् होता है । 'राजाह:सखिभ्यष्टच्' (४/५/९१ ) से समासान्त टच्' प्रत्यय और 'अनोऽह्न एतेभ्यः' (५/४/८८) से अह्न आदेश होता है । 'ङि' प्रत्यय परे होने पर 'विभाषा ङिश्यो: ' ( ६ । ४ । १३६ ) से विकल्प से अहन् के अकार का लोप होता है- द्व्यहिन । जहां विकल्प पक्ष में अकार का लोप नहीं है वहां द्व्यहनि । जहां अहन् आदेश नहीं होता है वहां द्वयहने ।