SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५११ षष्ठाध्यायस्य तृतीयः पादः अनु०-उत्तरपदे, को:, तत्पुरुषे, का इति चानुवर्तते। अन्वय:-तत्पुरुषे को: पुरुषे उत्तरपदे विभाषा का: । अर्थ:-तत्पुरुष समासे कुशब्दस्य स्थाने पुरुषशब्दे उत्तरपदे परतो विकल्पेन का-आदेशो भवति। उदा०-कुत्सित: पुरुष इति कापुरुषः, कुपुरुषः । आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष समास में (को:) कुशब्द के स्थान में (पुरुषे) पुरुष शब्द (उत्तरपदे) उत्तरपद होने पर (विभाषा) विकल्प से (का:) का-आदेश होता है। उदा०-कुत्सित: पुरुष इति कापुरुषः, कुपुरुषः । कुत्सित=निन्दित पुरुष। सिद्धि-कापुरुष:। यहां कु और पुरुष शब्दों का कुगतिप्रादयः' (२।२।१८) से तत्पुरुष समास है। इस सूत्र से कुशब्द को पुरुष शब्द उत्तरपद होने पर का-आदेश होता है। विकल्प पक्ष में का-आदेश नहीं है-कुपुरुषः । कव-आदेश: कादेशविकल्पश्च (३०) कवं चोष्णे।१०७। प०वि०-कवम् ११ च अव्ययपदम्, उष्णे ७।१। अनु०-उत्तरपदे, को:, तत्पुरुषे, का, विभाषा इति चानुवर्तते । अन्वय:-तत्पुरुषे कोष्णे उत्तरपदे कवं च विभाषा च का: । अर्थ:-तत्पुरुष समासे कुशब्दस्य स्थाने उष्णशब्दे उत्तरपदे परत: कवमादेशो भवति, विकल्पेन च का-आदेशो भवति । उदा०-कुत्सितमुष्णमिति कवोष्णम् (कवादेश:)। कोष्णम् (कादेश:)। कदुष्णम् (कदादेश:)। आर्यभाषा: अर्थ- (ततपुरुषे) तत्पुरुष समास में (को:) कुशब्द के स्थान में (उष्णे) उष्ण शब्द (उत्तरपदे) उत्तरपद होने पर (कवम्) कव आदेश (च) भी होता है और (विभाषा) विकल्प से (का:) का-आदेश होता है। __उदा०-कवोष्णम् । (कवादेश) कुत्सित गर्म । कोष्णम् । (कादेश) अर्थ पूर्ववत् है। कदुष्णम् । (कदादेश) अर्थ पूर्ववत् है।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy