________________
५०३
षष्ठाध्यायस्य तृतीयः पादः सध्रि-आदेशः
(१८) सहस्य सधिः ।६५ / प०वि०-सहस्य ६।१ सध्रिः १।१। अनु०-उत्तरपदे, अञ्चतौ, अप्रत्यये इति चानुवर्तते। अन्वय:-सहस्य अप्रत्ययेऽञ्चतावुत्तरपदे सध्रिः ।
अर्थ:-सहशब्दस्य स्थानेऽप्रत्ययान्तेऽञ्चतावुत्तरपदे परत: सध्रिरादेशो भवति।
उदा०-सहाञ्चतीति सध्यङ् । सध्यङ् । सध्यञ्चौ। सध्यञ्च: ।
आर्यभाषा: अर्थ-(सहस्य) सह शब्द के स्थान में (अप्रत्यये) अ-प्रत्ययान्त (अञ्चतौ) अञ्चति शब्द (उत्तरपदे) उत्तरपद परे होने पर (सध्रिः) सध्रि आदेश होता है।
उदा०-सध्यङ्। साथ चलनेवाला । सध्यञ्चौ। दो साथ चलनेवाले। सध्यञ्चः । सब साथ चलनेवाले।
सिद्धि-सध्यङ्। यहां सह और अङ् शब्दों का उपपदमति' (२।२।१९) से उपपदतत्पुरुष समास है। इस सूत्र से सह के स्थान में अ-प्रत्ययान्त अञ्च् उत्तरपद होने पर सध्रि आदेश होता है। शेष कार्य विष्वव्यङ्' (६।३।९२) के समान है। सध-आदेश:
(१६) सध मादस्थयोश्छन्दसि।६६। प०वि०-सध १।१ (सु-लुक्) माद-स्थयो: ७।२ छन्दसि ७।१।
सo-मादश्च स्थश्च तौ मादस्थौ, तयो:-मादस्थयोः (इतरेतरयोगद्वन्द्व:)।
अनु०-उत्तरपदे, सहस्य इति चानुवर्तते । अन्वय:-छन्दसि सहस्य मादस्थयोरुत्तरपदयो: सधः ।
अर्थ:-छन्दसि विषये सहशब्दस्य स्थाने मादस्थयोरुत्तरपदयो: परत: सध आदेशो भवति।
उदा०-(माद:) सधमादो धुम्निनीराप: (यजु० १० १७)। (स्थ:) सधस्था: (तै०सं० ५।७।७।१)।