________________
४५६
पाणिनीय-अष्टाध्यायी-प्रवचनम्
'शतृ' आदेश, 'कर्तरि शप' ( ३ | १/६८ ) से शप्-विकरण प्रत्यय, 'अदिप्रभृतिभ्यः शप:' (२/४/७२) से 'शप्' का लुक, 'विदे: शर्तुवसुः' (७/१/३६ ) से 'शतृ' के स्थान में 'वसु' आदेश, 'वसोः सम्प्रसारणाच्च' ( ६ । १ । १०८) से पूर्वरूप एकादेश होता है। प्रत्यय के उगित् होने से 'उगितश्च' (४ |१| ६ ) से स्त्रीलिङ्ग में 'ङीप्' प्रत्यय होता है। शेष कार्य पूर्ववत् है ।
'श्रेयसीरूपा' आदि पदों की सिद्धि 'ब्राह्मणिरूपा' आदि (६ / ३ / ४३) पदों के समान है, ह्रस्व- विकल्प विशेष है।
आकारादेश:
आदेश-प्रकरणम्
(१) आन्महतः समानाधिकरणजातीययोः । ४६ ।
प०वि० - आत् १ । १ महत: ६ । ९ समानाधिकरण - जातीययोः ७ । २ । स०-समानाधिकरणं जातीयश्च तौ समानाधिकरणजातीययौ, तयो:समानाधिकरणजातीययो: ( इतरेतरयोगद्वन्द्व : ) ।
अनु० - उत्तरपदे इत्यनुवर्तते ।
अन्वयः-मइतः समानाधिकरणे उत्तरपदे जातीये चाऽऽत्। अर्थ:- महच्छब्दस्य समानाधिकरणे उत्तरपदे जातीये प्रत्यये च परत आकारादेशो भवति ।
उदा०- (समानाधिकरणम्) महाँश्चासौ देव इति महादेवः । महाब्राह्मणः । महान् बाहुर्यस्य स: - महाबाहुः । महाबल: । ( जातीय: ) महाजातीयः ।
आर्यभाषाः अर्थ- ( महतः ) महत् शब्द को (समानाधिकरणजातीययोः) समानाधिकरण विषयक ( उत्तरपदे ) उत्तरपद तथा जातीय प्रत्यय परे होने पर ( आत्) आकार आदेश होता है।
उदा०-1
- ( समानाधिकरण ) महादेव: । महान् = पूज्य देवता। महाब्राह्मणः। पूज्य ब्राह्मण। महाबाहुः। वह पुरुष कि जिसका बाहु (भुजा) महान् है । महाबल: । वह पुरुष कि जिसका बल महान् है। (जातीय) महाजातीयः । विशेष प्रकार का महान् पुरुष ।
सिद्धि- (१) महादेव: । महत्+सु+देव+सु । मह आ+देव । महादेव+सु । महादेवः । यहां महत् और देव शब्दों का 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानै:' (२।२ ।६१) से समानाधिकरण (कर्मधारय) तत्पुरुष समास है। इस सूत्र से 'महत्' शब्द के तकार को