SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ४४६ अन्वय:-भाषितपुंस्कादनूङ: स्त्रिया: कर्मधारयजातीयदेशीयेषु उत्तरपदे पुंवत्। अर्थ:-भाषितपुंस्कादनूङ: यस्माद् भाषितपुंस्काच्छब्दाद् ऊप्रत्ययो न कृतस्तस्य स्त्रीलिङ्गस्य शब्दस्य स्थाने कर्मधारयसमासे उत्तरपदे जातीयदेशीययोश्च प्रत्यययोः परत: पुंवद्भावो भवति। प्रतिषेधार्थोऽयमारम्भः । उदाहरणम् (१) न कोपधाया:' (६।३।३७) इत्युक्तम्, तत्रापि भवति(कर्मधारय:) पाचिका चासौ वृन्दारिका इति पाचकवृन्दारिका । (जातीय:) पाचकजातीया। (दशीय:) पाचकदेशीया। (२) संज्ञापूरण्योश्च' (६।३।३८) इत्युक्तम्, तत्रापि भवति-(संज्ञा) दत्तवृन्दारिका । दत्तजातीया। दत्तदेशीया। (पूरणी) पञ्चमवृन्दारिका । पञ्चमजातीया। पञ्चमदेशीया।। (३) वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' (६।३।३९) इत्युक्तम्, तत्रापि भवति-स्रौनवृन्दारिका । स्रौनजातीया । स्रौनदेशीया। (४) 'स्वाङ्गाच्चेतोऽमानिनि' (६।३।४०) इत्युक्तम्, तत्रापि भवति-श्लक्ष्णमुखवृन्दारिका। श्लक्ष्णमुखजातीया। श्लक्ष्णमुखदेशीया। (५) 'जातेश्च' (६ ।३।४१) इत्युक्तम्, तत्रापि भवति-कठवृन्दारिका। कठजातीया। कठदेशीया। आर्यभाषा: अर्थ-(भाषितपुंस्कादनूड्) जिस शब्द ने समान आकृति में पुंलिङ्ग अर्थ को कहा है उस उङ्-प्रत्यय से रहित (स्त्रियाः) स्त्रीलिङ्ग शब्द के स्थान में (कर्मधारय-जातीयदेशीयेषु) कर्मधारय समासविषयक (उत्तरपदे) उत्तरपद परे होने पर तथा जातीय और देशीय प्रत्यय परे होने पर (पुंवत्) पुंलिङ् शब्द के समान रूप होता है। पहले जहां पुंवद्भाव का प्रतिषेध किया है उसके प्रतिषेध के लिये इस सूत्र का आरम्भ किया गया है। उदा०-(१) न कोपधाया:' (६।३।३७) से जहां पुंवद्भाव का प्रतिषेध किया गया है, वहां कर्मधारय समास, जातीय और देशीय प्रत्यय परे होने पर पुंवद्भाव होता है(कर्मधारय) पाचकवृन्दारिका । श्रेष्ठ पाचिका। (जातीय) पाचकजातीया। विशेष पाचिका। (दशीय) पाचकदेशीया । पाचिका से कम नहीं।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy