________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
सिद्धि - दर्शनीयभार्य: । यहां दर्शनीया और भार्या शब्दों का 'अनेकमन्यपदार्थे' (2121२४ ) से बहुव्रीहि समास है । इस सूत्र से ऊङ्-प्रत्यय से रहित, भाषितपुंस्क, स्त्रीलिङ्ग दर्शनीया शब्द के स्थान में पूरण- प्रत्ययान्त और प्रिया - आदिगण पठित शब्दों से भिन्न, समानाधिकरणवाला भार्या-शब्द उत्तरपद होने पर पुंलिङ्ग शब्द के समान 'दर्शनीय' रूप हो जाता है । तत्पश्चात् 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८ ) से 'भार्या' शब्द को ह्रस्व होता है। 'दर्शनीया' शब्द इसी आकृति में पुंलिङ्ग अर्थ का भी वाचक रहा है- दर्शनीय: पुरुष:, और यह टाप्-प्रत्ययान्त होने से ऊङ्प्रत्यय से रहित है।
पुंवद्भावः
४४०
(२) तसिलादिष्वाकृत्वसुचः । ३५ ।
प०वि०-तसिल् - आदिषु ७ । ३ आ अव्ययपदम्, कृत्वसुच: ५ ।१ । स०-तसिल् आदिर्येषां ते तसिलादय:, तेषु - तसिलादिषु ( बहुव्रीहि: ) । अनु० - स्त्रियाः पुंवत्, भाषितपुंस्कादनूङ् इति चानुवर्तते । 'उत्तरपदे' इति च नानुवर्ततेऽर्थासम्भवात् ।
1
अन्वयः-तसिलादिषु आकृत्वसुचो भाषितपुंस्कादनूङः स्त्रियाः पुंवत् । अर्थः- तसिलादिषु प्रत्ययेषु परतो भाषितपुंस्कादनूङः=यस्माद् भाषितपुंस्काच्छब्दाद् ऊङ्प्रत्ययो न कृतस्तस्य स्त्रीलिङ्गस्य शब्दस्य पुंलिङ्शब्दस्येव रूपं भवति ।
उदा०- (तसिल् ) तस्या: शालाया इति ततः । यस्याः शालाया इति यतः । ( त्रल् ) तस्यां शालायामिति तत्र । यस्यां शालायामिति यत्र ।
आर्यभाषाः अर्थ - (तसिलादिषु) पञ्चम्यास्तसिल्' (५1३1७) से लेकर ( आकृत्वसुच: ) 'संख्याया: क्रियाभ्यावृत्तिगणने कृत्वसुच्' (५।४।१७) इस सूत्र तक जो प्रत्यय हैं, उनके परे होने पर (भाषितपुंस्कादनूङ्) जिस शब्द ने समान आकृति में पुंलिङ्ग अर्थ को कहा है उस ऊङ् - प्रत्यय से रहित (स्त्रियाः ) स्त्रीलिङ्ग शब्द के स्थान में (पुंवत्) पुंलिङ्गवाची शब्द के समान रूप होता है।
उदा०- - (तसिल्) तत: । उस शाला से । यत: । जिस शाला से । (ल्) तत्र । उस शाला में । यत्र । जिस शाला में ।
सिद्धि - (१) तत: । तत्+ङसि+तसिल् । तत्+तस् । त अ+तस् । त+टाप्+तस् । त+०+तस्। ततः।