________________
षष्ठाध्यायस्य तृतीयः पादः
अनु०-उत्तरपदे, देवताद्वन्द्वे इति चानुवर्तते । अन्वयः - देवताद्वन्द्वे उत्तरपदे उषस उषासा ।
अर्थ:- देवतावाचिनां शब्दानां द्वन्द्वे समासे उत्तरपदे उषसः स्थाने उषासाऽऽदेशो भवति ।
उदा० - उषाश्च सूर्यश्च एतयोः समाहारः - उषासासूर्यम् । उषाश्च नक्तं च ते उषासानक्ते । उषासानक्ता (ऋ० १ । १२२ । २ ) ।
आर्यभाषाः अर्थ- (देवताद्वन्द्वे) देवतावाची शब्दों के द्वन्द्वसमास में (उत्तरपदे) उत्तरपद परे होने पर (उषसः) उषस् के स्थान में (उषासा) उषासा आदेश होता है। उदा० - उषासासूर्यम् । उषा और सूर्य देवता । उषासानक्ता (ऋ० १/१२२ । २ ) 1 उषा और रात्रि देवता ।
४३७
सिद्धि - उषासासूर्यम् । यहां उषस् और सूर्य शब्दों का 'चार्थे द्वन्द्वः' (२ / २ / २९ ) से द्वन्द्वसमास है। इस सूत्र से इस देवतावाची द्वन्द्वसमास में सूर्य उत्तरपद परे होने पर उषस् के स्थान में उषासा आदेश होता है। ऐसे ही - उषासानक्ता। यहां 'सुपां सुलुक्ο' ( ७ 1१1३९ ) से सुप्= औ के स्थान में आकार आदेश विशेष है।
निपातनम्
(८) मातरपितरावुदीचाम् ॥ ३२ ॥
प०वि०-मातर-पितरौ १ । २ उदीचाम् ६ । ३ ।
स० - माता च पिता च तौ - मातरपितरौ (इतरेतरयोगद्वन्द्वः ) अन्वयः - उदीचां मातरपितरौ ।
अर्थः- उदीचामाचार्याणां मतेन मातरपितराविति शब्दो निपात्यते । अत्र मातृ-शब्दस्य उत्तरपदे रङ् - आदेशो निपात्यते । उदा० - माता च पिता च तौ - मातरपितरौ ।
आर्यभाषा: अर्थ- (उदीचाम्) उत्तर भारतीय आचार्यों के मत में (मातरपितरौ ) मातरपितरौ यह शब्द निपातित है अर्थात् यहां मातृ शब्द को उत्तरपद परे होने पर अरङ् आदेश निपातित है।
उदा० - मातरपितरौ । माता और पिता देवता ।
सिद्धि-मातरपितरौ । यहां मातृ और पितृ शब्दों का 'चार्थे द्वन्द्वः' (२ । २ । २९) से द्वन्द्वसमास है। इस सूत्र से इस देवतावाची द्वन्द्वसमास में मातृ-शब्द को पितृ-शब्द उत्तरपद होने पर उत्तर भारतीय आचार्यों के मत में अरङ्- आदेश निपातित है। आदेश के ङित् होने से यह 'ङिच्च' (१1१1५३) से मातृ-शब्द के अन्त्य ऋकार के स्थान में होता है।