________________
षष्ठाध्यायस्य तृतीयः पादः
४२७
आर्यभाषा: अर्थ - (तत्पुरुषे ) तत्पुरुष समास में (अकालात्) कालवाची से भिन्न शब्द से परे (सप्तम्याः ) सप्तमी विभक्ति का ( शयवासवासिषु) शय, वास, और वासी (उत्तरपदे) उत्तरपद होने पर ( विभाषा ) विकल्प से (अलुक्) लुक् नहीं होता है।
उदा०- - (शय) खेशयः, खशय: । आकाश में शयन करनेवाली वृक्ष की शाखा । (वास:) ग्रामेवास:, ग्रामवास: । ग्राम में रहना । (वासी) ग्रामेवासी, ग्रामवासी । ग्राम में रहनेवाला । अन्तेवासी । शिष्य ।
सिद्धि - (१) खेशय: । यहां ख और शय शब्दों का 'उपपदमतिङ्' (२ 1२1१९ ) से उपपदतत्पुरुष समास है। 'शय:' शब्द में 'शीङ् स्वप्नें' (अदा०आ०) धातु से 'अधिकरणे शेते:' (३।२।१५) से ‘अच्' प्रत्यय है। इस सूत्र से अकालवाची, ख- शब्द से परे सप्तमी विभक्ति का 'शय' उत्तरपद होने पर लुक् नहीं होता है। विकल्प पक्ष में सुपो धातुप्रातिपदिकयो:' (२।४।७१ ) से सप्तमी विभक्ति का लुक् होता है-खशय: ।
(२) ग्रामेवास: । यहां ग्राम और वास शब्दों का 'सप्तमी शौण्डै: ' (२1१1४० ) से सप्तमी तत्पुरुष समास है। शेष कार्य पूर्ववत् है ।
(३) ग्रामेवासी । यहां और वासी शब्दों का 'उपपदमतिङ्' (२ । २ । १९) से उपपद तत्पुरुष समास है । वासी शब्द में 'वस निवासे' (भ्वा०प०) धातु से 'सुप्यजातौ णिनिस्ताच्छील्ये (३ ।२ ।७८) से णिनि ' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - अन्तेवासी आदि ।
अलुक्-प्रतिषेधः
(१६) ने सिद्धबध्नातिषु च । १६ ।
प०वि०-न अव्ययपदम्, इन्-सिद्ध-बध्नातिषु ७ । ३ च अव्ययपदम् । सo - इन् च सिद्धश्च बध्नातिश्च ते इन्सिद्धबध्नातय:, तेषुइन्सिद्धबध्नातिषु (इतरेतरयोगद्वन्द्वः) ।
अनु०-अलुक्, उत्तरपदे, सप्तम्याः, तत्पुरुषे इति चानुवर्तते । अन्वयः- तत्पुरुषे सप्तम्या इन्सिद्धबध्नातिषु चोत्तरपदेऽलुङ् न । अर्थः- तत्पुरुषे समासे सप्तम्या इन्प्रत्ययान्ते सिद्धशब्दे बध्नातौ चोत्तरपदेऽलुङ् न भवति ।
उदा०-(इन्) स्थण्डिले शयितुं व्रतं यस्य स:- स्थण्डिलशायी, स्थण्डिलवर्ती। (सिद्ध:) सांकाश्ये सिद्ध इति सांकाश्यसिद्ध: । काम्पिल्यसिद्ध: । (बध्नाति ) चक्रे बन्ध इति चक्रबन्ध:, चारबन्ध: ।