SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३७८ अन्तोदात्तम् पाणिनीय-अष्टाध्यायी- प्रवचनम् (२१) संख्यायाः स्तनः । १६३ । प०वि० - संख्यायाः ५ ।१ स्तन: १ । १ । अनु०-उदात्त:, उत्तरपदम्, अन्तः, बहुव्रीहावित्ति चानुवर्तते । अन्वयः - बहुव्रीहौ संख्याया: स्तन उत्तरपदम् अन्त उदात्तः । अर्थ:-बहुव्रीहौ समासे संख्यावाचिनः शब्दात् परः स्तनशब्द उत्तरपदम् अन्तोदात्तं भवति । उदा०-द्वौ स्तनौ यस्या: सा - द्विस्तना । त्रि॒स्तना । चतुः स्तना । आर्यभाषाः अर्थ - (बहुव्रीहौ) बहुव्रीहि समास में (संख्याया:) संख्यावाची शब्द से परे (स्तन) स्तन - शब्द (उत्तरपदम् ) उत्तरपद में (अन्त उदात्त:) अन्तोदात्त होता है । उदा०-१ - द्विस्तना । दो स्तनोंवाली बकरी । त्रिस्तना । तीन स्तनोंवाली ( तेथण) । चतुःस्तना। चार स्तनोंवाली गौ । सिद्धि - द्विस्तना । यहां द्वि और स्तन शब्दों का 'अनेकमन्यपदार्थे' (२/२/२४) से बहुव्रीहि समास है । इस सूत्र से बहुव्रीहि समास में संख्यावाची द्वि-शब्द से परे 'स्तन' उत्तरपद को अन्तोदात्त स्वर होता है। स्त्रीत्व-विवक्षा में 'अजाद्यतष्टाप्' (४|१|४) से टाप् प्रत्यय है । ऐसे ही - त्रिस्तना, चतुः स्तना । अन्तोदात्तविकल्पः (२२) विभाषा छन्दसि । १६४ | प०वि० - विभाषा ११ छन्दसि ७ । १ । अनु०-उदात्त:, उत्तरपदम्, अन्तः, बहुव्रीहौ, संख्याया:, स्तन इति चानुवर्तते । अन्वयः - छन्दसि बहुव्रीहौ संख्याया: स्तन उत्तरपदं विभाषा अन्त उदात्तः । अर्थ :- छन्दसि विषये बहुव्रीहौ समासे संख्यावाचिनः शब्दात् परः स्तन- शब्द उत्तरपदं विकल्पेनान्तोदात्तं भवति । I उदा०-द्विस्त॑नां कुर्याद् वामदेव: । द्वस्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोर्होय चतु॑स्तनां करोति पशूनां दोहा॑य॒ ( तै०सं० ५ । १ । ६ । ४ ) । चतुःस्त॒नां करोति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy