________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-तत्पुरुषे समासे सप्तम्यन्ताच्छब्दात् परं पुण्यमित्युत्तरपदमन्तोदात्तं भवति ।
३६८
उदा०-अध्ययने पुण्यमिति अध्ययनपुण्यम्। वेदे पुण्यमिति वेदपुण्यम् । आर्यभाषा: अर्थ- (तत्पुरुषे ) तत्पुरुष समास में (सप्तम्याः) सप्तमी-अन्त शब्द से परे (पुण्यम्) पुण्य (उत्तरपदम् ) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होता है । उदा०-अध्ययनपुण्यम्। अध्ययन में पुण्य है। वेदपुण्यम् । वेद के स्वाध्याय में
पुण्य है ।
सिद्धिद्व-अध्ययनपुण्यम्। यहां अध्ययन और पुण्य शब्दों का 'सप्तमी शौण्डै : ' (२1१1४०) में 'सप्तमी' इस योगविभाग से सप्तमीतत्पुरुष समास है। इस सूत्र से सप्तमी - अन्त अध्ययन शब्द से परे 'पुण्य' उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही-वेदपुण्यम् । यहां ‘तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः' (६ । २ ।२) से पूर्वपद को प्रकृतिस्वर प्राप्त था, यह सूत्र उसका अपवाद है ।
अन्तोदात्तम्
(११) ऊनार्थकलहं तृतीयायाः । १५३ । प०वि० - ऊनार्थ - कलहम् १ । १ तृतीयायाः ५ । १ । स०-ऊनोऽर्थो यस्य स ऊनार्थ: । ऊनार्थश्च कलहश्च एतयोः समाहार
।१
ऊनार्थकलहम् (बहुव्रीहिगर्भितसमाहारद्वन्द्वः)
अनु०-उदात्त:, उत्तरपदम्, तत्पुरुषे, अन्त इति चानुवर्तते । अन्वयः -तत्पुरुषे तृतीयाया ऊनार्थकलहम् उत्तरपदम् अन्त उदात्तः । अर्थः- तत्पुरुषे समासे तृतीयान्ताच्छब्दात् परम् ऊनार्थकं कहल-शब्दश्चोत्तरपदम् अन्तोदात्तं भवति ।
उदा०- (ऊनार्थकम् ) माषेण ऊनमिति माषोनम् । कार्षापणनम् । माषेण विकलमिति माषविकलम् । कार्षापणविकलम् । ( कलहः ) असिना कलह इति असिकलहः । वाक्कलहः ।
आर्यभाषाः अर्थ- (तत्पुरुषे) तत्पुरुष समास में (तृतीयायाः) तृतीया - अन्त शब्द परे (ऊनार्थकलहम् ) न्यूनार्थक और कलह - शब्द (उत्तरपदम् ) उत्तरपद में (अन्त उदात्त:) अन्तोदात्त होते हैं।
/
उदा०- ( ऊनार्थक) माषोनम् । एक माष से कम। कार्षापणीनम् । एक कार्षापण से कम । माषविकलम्। एक माष से कम । कार्षापणविकलम् । एक कार्षापण से कम ।