________________
षष्ठाध्यायस्य द्वितीयः पादः
३५५
प्रत्ययस्वर से आद्युदात्त है । वन+सुट्+पति = वनस्पतिः । पारस्करप्रभृतीनि च संज्ञायाम्' ( ६ । १ । १५७) से सुट् आगम होता है।
(२) बृह॒स्पतिः॑ । यहां बृहत् और पति शब्दों का पूर्ववत् षष्ठीतत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में पूर्वपद बृहत् और उत्तरपद पति शब्द युगपत् प्रकृतिस्वर से रहते हैं । 'बृहत्' शब्द 'वर्तमाने पृषद्बृहन्महच्छतृवच्च' (उणा० २।८५) से अन्तोदात्त है और पति शब्द पूर्ववत् आद्युदात्त है।
बृहत्+पति । बृहत्+सुट्+पति । बृह०+ स् +पति । बृहस्पतिः । वा०- 'तदबृहतो: करपत्योश्चोरदेवतयोः सुट् 'तलोपश्च' (६ । २ । १४०) से सुट् आगम और बृहत् के तकार का लोप होता है 1
प्रकृतिस्वर:
(५) देवताद्वन्द्वे च । १४१ ।
प०वि०-देवता- द्वन्द्वे ७ । १ च अव्ययपदम् ।
सo - देवतानां द्वन्द्व इति देवताद्वन्द्वः, तस्मिन् देवताद्वन्द्वे (षष्ठी
तत्पुरुषः) ।
अनु०-प्रकृत्या, उभे, युगपद् इति चानुवर्तते ।
अन्वयः-देवताद्वन्द्वे च उभे युगपत् प्रकृत्या ।
अर्थः-देवतावाचिनां शब्दानां द्वन्द्वे समासे च उभे पूर्वपद-उत्तरपदे युगपत् प्रकृतिस्वरे भवतः ।
उदा०-इन्द्रश्च सोमश्च तौ-इन्द्रा॒सोम । इन्द्रा॒वरु॑णौ। इन्द्रा॒बृह॒स्पती॑ । आर्यभाषाः अर्थ- (देवताद्वन्द्वे) देवतावाची शब्दों के द्वन्द्वसमास में (च) भी (उभे) दोनों पूर्वपद और उत्तरपद (प्रकृत्या ) प्रकृतिस्वर से रहते हैं ।
उदा० - इन्द्रासोमौ । इन्द्र और सोम देवता । इन्द्रा॒ वरु॑णौ । इन्द्र और वरुण देवता । इन्द्राबृहस्पती । इन्द्र और बृहस्पति देवता ।
सिद्धि - (१) इन्द्रासोमौ । यहां इन्द्र और सोम शब्दों का 'चार्थे द्वन्द्वः' (२ /२/२९ ) से इतरेतरयोगद्वन्द्व समास है। इस सूत्र से देवतावाची इन्द्र पूर्वपद और सोम उत्तरपद को युगपत् प्रकृतिस्वर होता है । इन्द्र शब्द 'ऋब्रेन्द्र०माला:' ( उणा० २।२९) से रन्-प्रत्ययान्त निपातित है। प्रत्यय के नित् होने से 'नित्यादिर्नित्यम्' ( ६ | १|१९१ ) से आद्युदात्त स्वर होता है। सोम शब्द 'अर्तिस्तुसु०नीभ्यो मन्' (उणा० १ । १४० ) से मन्-प्रत्ययान्त है । प्रत्यय के नित् होने से यह भी पूर्ववत् आद्युदात्त है।