SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ३४६ आर्यभाषाः अर्थ- (तत्पुरुषे) तत्पुरुष समास में ( अप्राणिषष्ठ्याः) अप्राणीवाची षष्ठयन्त शब्द से परे (चूर्णादीनि ) चूर्ण आदि शब्द ( उत्तरपदादिः, उदात्त:) उत्तरपद में आद्युदात्त होते हैं। उदा०- मुद्गचूर्णम्। मूंग दाल का चून (आटा) । मसूर॒चूर्णम् । मसूर दाल का चून इत्यादि । सिद्धि-मुद्ग॒चूर्णेम्। यहां मुद्ग और चूर्ण शब्दों का 'षष्ठी' (राराट) से षष्ठीतत्पुरुष समास है। इस सूत्र से अप्राणीवाची षष्ठ्यन्त मुद्ग शब्द से परे 'चूर्ण' उत्तरपद को आद्युदात्त स्वर होता है। ऐसे ही-म॒सूर॒चूर्णम् । आद्युदात्तम् (२५) षट् च काण्डादीनि । १३५ । ० - षट् १ ।१ च अव्ययपदम्, काण्ड - आदीनि १ । ३ । प०वि० स०-काण्ड आदिर्येषां तानि - काण्डादीनि ( बहुव्रीहि: ) । अनु०- उदात्त:, उत्तरपदादि:, तत्पुरुषे, अप्राणिषष्ठ्या इति चानुवर्तते । अन्वयः - तत्पुरुषे, अप्राणिषष्ठ्याः षट् काण्डादीनि चोत्तरपदादिरुदात्तः । अर्थः- तत्पुरुषे समासेऽप्राणिवाचिनः षष्ठ्यन्ताच्छब्दात् पराणि षट् काण्डादीनि चोत्तरपदानि आद्युदात्तानि भवन्ति । उदा०-(काण्डम्) दर्भस्य काण्डमिति दर्भकाण्डम् । शर॒काण्ड॑म् । (चीरम्) दर्भस्य चीरमिति द॒र्भ॒चीर॑म् । कु॒श॒चीर॑म् । (पललम् ) तिलस्य पलल॒मिति तल॒पस॑ल॒म्। (सूप) मुद्गस्य सूप इति मुद्गसूर्पः । ( शाकम् ) मूलकस्य शाकमिति मूल॒क॒शाक॑म् । (कूलम् ) नद्या: कूलमिति न॒दी॒कूल॑म् । स॒मु॒द्रकूल॑म् । अत्र 'चेलखेटकटुककाण्डं गर्हायाम् ' ( ६ । २ । १२६ ) इत्यस्मात् प्रारम्य आ 'कूलसूदकर्षाः संज्ञायाम् ' ( ६ । २ । १२९) इति यावत् काण्डादयः षट् शब्दा गृह्यन्ते। ते चेमे-(१) काण्डम् । (२) चीरम् । (३) पललम्। (४) सूपः । (५) शाकम्। (६) कूलम् इति । ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy