SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३४३ षष्ठाध्यायस्य द्वितीयः पादः आधुदात्तम् (१७) चीरमुपमानम् । १२७। प०वि०-चीरम् ११ उपमानम् १।१ । अनु०-उदात्त:, उत्तरपदादिः, तत्पुरुषे इति चानुवर्तते । अन्वय:-तत्पुरुष समासे उपमानं चीरम् उत्तरपदादिरुदात्त: । अर्थ:-तत्पुरुष समासे उपमानवाचि चीरम् उत्तरपदम् आद्युदात्तं भवति। उदा०-वस्त्रं चीरम् इव इति वस्त्रचीरम् । पटचीरम् । कम्बलचीरम्। आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष समास में (उपमानम्) उपमानवाची (चीरम्) चीर शब्द (उत्तरपदादिः, उदात्त:) उत्तरपद में आधुदात्त होता है। उदा०-वस्त्रचीरम् । जो वस्त्र चीर (चिथड़ा) के समान है-फटा वस्त्र। पटचीरम् । जो कपड़ा चीर के समान है-फटा कपड़ा। कम्बलचीरम् । जो कम्बल चीर के समान है-फटा कम्बल। सिद्धि-वस्त्रचीरम् । यहां वस्त्र और चीर शब्दों का उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२।१।५५) से कर्मधारय तत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में उपमानवाची चीर' उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-पटचीरम्, कम्बलचीरम् । आधुदात्तम् (१८) पललसूपशाकं मिश्रे।१२८ । प०वि०-पलल-सूप-शाकम् १ ।१ मिश्रे ७१। स०-पललं च सूपश्च शाकं च एतेषां समाहार:-पललसूपशाकम् (समाहारद्वन्द्व:)। अनु०-उदात्त:, उत्तरपदादिः, तत्पुरुषे इति चानुवर्तते। अन्वय:-मिश्रे तत्पुरुषे पललसूपशाकम् उत्तरपदादिरुदात्त: । अर्थ:-मिश्रवाचिनि तत्पुरुष समासे पललसूपशाकानि उत्तरपदानि आधुदात्तानि भवन्ति। उदा०- (पललम्) गुडेन मिश्रं पललमिति-गुडपललम् । घृतपललम्। (सूप:) घृतेन मिश्रः सूप इति घृतसूर्पः । मूलकसूप: । (शाकम्) घृतेन मिश्रं शाकमिति घृतशाकम् । मुद्गशाकम्।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy