________________
३४२
पाणिनीय-अष्टाध्यायी-प्रवचनम् आधुदात्तम्
(१६) चेलखेटकटुककाण्ड गर्हायाम् ।१२६ । प०वि०-चेल-खेट-कटुक-काण्डम् ११ गर्हायाम् ७।१।
स०-चेलं च खेटं च कटुकं च काण्डं च एतेषां समाहार:-चेलखेटकटुककाण्डम् (समाहारद्वन्द्वः)।
अनु०-उदात्त:, उत्तरपदादिः, तत्पुरुषे इति चानुवर्तते । अन्वय:-तत्पुरुषे चेलखेटकटुककाण्डम् उत्तरपदादिरुदात्त:, गर्हायाम् ।
अर्थ:-तत्पुरुष समासे चेलखेटकटुककाण्डानि उत्तपदानि आधुदात्तानि भवन्ति, गर्हायां गम्यमानायाम्।।
उदा०-(चेलम्) पुत्रश्चेलमिव इति पुत्रचेलम् । भार्याचेलम् । (खेटम्) उपानत् खेटमिव इति उपानत्खेटम्। नगरखेटम्। (कटुकम्) दधि कटुकमिव इति दधिकटुकम् उदश्वित्कर्टकम्। (काण्डम्) भूतं काण्डमिव इति भूतकाण्डम् । प्रजाकाण्डम्।
आर्यभाषा अर्थ-(तत्पुरुष) तत्पुरुष समास में (चेलखेटकटुककाण्डम्) चेल, खेट, कटुक और काण्ड शब्द (उत्तरपदादिः, उदात्त:) उत्तरपद में आधुदात्त होते हैं, (गर्हायाम्) यदि वहां निन्दा अर्थ की प्रतीति हो।
उदा०-(चेल) पुत्रचेलम् । जो पुत्र जीर्ण वस्त्र के समान त्याज्य है-कुपुत्र । भार्याचेलम् । जो भार्या (पत्नी) जीर्ण वस्त्र के समान हेय है-कुभार्या । (खेटम्) उपानत्खेटम् । उपानत् (जूता) खेट-ऊजड़ खेड़ा के समान दुःखदायक है-खराब जूता। नगरखेटेम् । जो नगर खेट-उजड़ खेड़ा के समान है-कुनगर। (कटुक) दधिकटुकम् । कटु पदार्थ के समान अस्वादु दही। उदश्वित्कटुकम् । कटु पदार्थ के समान अस्वादु लस्सी। (काण्ड) भूतकाण्डम् । काण्ड-शर (बाण) के समान पीड़ाकर भूत (प्राणी)। प्रजाकाण्डम् । शर के समान पीड़ाकर प्रजा।
सिद्धि-पुत्रचेलम् । यहां पुत्र और चेल शब्दों का उपमितं व्याघ्रादिभि: सामान्याप्रयोगे' (२।१।५५) से कर्मधारय तत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में तथा गरे (निन्दा) अर्थ की प्रतीति में चेल' उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-भार्याचेलम् आदि।