________________
३३७
षष्ठाध्यायस्य द्वितीयः पादः आधुदात्तम्(११) कूलतीरतूलमूलशालाक्षसममव्ययीभावे।१२१।
प०वि०-कूल-तीर-तूल-मूल-शाला-अक्ष-समम् १।१ अव्ययीभावे ७१।
स०-कूलं च तीरं च तूलं च मूलं च शाखा च अक्षं च समं च एतेषां समाहार:-कूलतीरतूलमूलशालाक्षसमम् (समाहारद्वन्द्वः) ।
अनु०-उदात्त:, उत्तरपदादिरिति चानुवर्तते। अन्वय:-अव्ययीभावे कूलतीरतूलमूलशालाक्षसमम् उत्तरपदादिरुदात्त: ।
अर्थ:-अव्ययीभाव समासे कूलतीरतूलमूलशालाक्षसमानि उत्तरपदानि आधुदात्तानि भवन्ति।
उदा०- (कूलम्) परि कूलादिति परिकूलम्। कूलस्य समीपमिति उपकूलम् । (तीरम्) परितीरम्। उपतीरम्। (तूल) परितूलम्। उपतूलम् । (मूलम्) परिमूलम्। उपमूलम्। (शाला) परिशालम्। उपशालम्। (अक्षम्) पर्यक्षम् । उपाक्षम्। (समम्) सुषमम्। विषमम्। षर्मम् । दुःषमम्।
आर्यभाषा अर्थ- (अव्ययीभावे) अव्ययीभाव समास में कूलसमम्) कूल, तीर, तूल, मूल, शाला, अक्ष और सम शब्द (उत्तरपदादिः, उदात्त:) उत्तरपद आधुदात्त होते हैं।
उदा०- (कूल) परिकूलम् । कूल तट को छोड़कर। उपकूलम् । तट के समीप। (तीर) परितीरम् । तीर को छोड़कर । उपतीरम् । तीर के समीप । (तूल) परितूलम् । तूल (रूई) को छोड़कर । उपतूलम् । तूल के समीप । (मूल) परिमूलम् । मूल को छोड़कर। उपमूलम् । मूल के समीप । (शाला) परिशालम् । शाला (घर) को छोड़कर। उपशालम् । शाला के समीप। (अक्ष) पर्यक्षम् । अक्ष-पासे को छोड़कर। उपाक्षम् । पासे के समीप । (सम) सुषमम् । अति सम (समान)। विषमम् । विकृत सम। निषमम् । निकृष्ट सम। दुःषर्मम् । दुष्ट सम। सम=सदृश।
सिद्धि-(१) परिकूलम् । यहां परि और कूल शब्दों का अपपरिवहिरञ्चव: पञ्चम्या' (२।१।११) से अव्ययीभाव समास है। परि शब्द की 'अपपरी वर्जने' (१।४।८७) से कर्म प्रवचनीय संज्ञा और उसके योग में 'पञ्चम्यपाङ्परिभि:' (२।३।१०) से पंचमी विभक्ति होती है। इस सूत्र से अव्ययीभाव समास में कूल उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-परितीरम् आदि।