SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ३३३ आर्यभाषाः अर्थ- (अवस्थायाम्) आयु (संज्ञौपम्ययोः) संज्ञा और औपम्य (उपमा ) विषयक (बहुव्रीहौ) बहुव्रीहि समास में (शृङ्गम्) शृङ्ग-शब्द (उत्तरपदादिरुदात्तः ) उत्तरपद आद्युदात्त होता है। उदा०-(अवस्था) उद्गतशृङ्गेः । निकले हुये सींगोंवाला बैल। द्व्य॒ङ्गुल॒भृङ्गेः । दो अंगुल प्रमाण सींगोंवाला बैल। त्र्य॒ङ्गुल॒भृङ्गेः । तीन अंगुल प्रमाण सींगोंवाला बैल । यहां सींगों के निकलने आदि से गौ (बैल) आदि की अवस्था (आयु ) जानी जाती है. (संज्ञा ) ऋष्यशृङ्गे: । विभाण्डक ऋषि के पुत्र का नाम । ( औपम्य ) गोशृङ्गेः । गौ (बैल) के सींगों के समान सींगोंवाला पशु । मेषशृङ्गेः । मेष (भेड़) के सींगों के समान सींगोंवाला पशु । सिद्धि-उ॒द्ग॒त॒शृङ्गे। यहां उद्गत और शृङ्ग शब्दों का 'अनेकमन्यपदार्थे' ( २/२/२४) से बहुव्रीहि समास है। इस सूत्र से अवस्था विषयक बहुव्रीहि समास में शृङ्ग उत्तरपद को आद्युदात्त स्वर होता है। ऐसे ही - गुल॒शृङ्गेः आदि । आद्युदात्तम् (६) नञो जरमरमित्रमृताः । ११६ । प०वि०-नञः ५ ।१ जर-मर-मित्र- मृता: १ । ३ । स०-जरश्च मरश्च मित्रं च मृतश्च ते जरमरमित्रमृता: (इतरेतर योगद्वन्द्वः) । अनु०-उदात्त:, बहुव्रीहौ, उत्तरपदादिरिति चानुवर्तते । अन्वयः-बहुव्रीहौ नञो जरमरमित्रमृता: उत्तरपदादिरुदात्तः । अर्थ:- बहुव्रीहौ समासे नञः परे जरमरमित्रमृता: शब्दा उत्तरपदानि आद्युदात्तानि भवन्ति । उदा०- (जर: ) अविद्यमानो जरो यस्य सः - अजर: । ( मर: ) अविद्यमानो मरो यस्य स: - अमर: । (मित्रम्) अविद्यमानं मित्रं यस्य सःअ॒मित्र॑ । (मृ॒तः) अविद्यमानो मृ॒तो यस्य स:-अ॒मृत॑ । आर्यभाषाः अर्थ - (बहुव्रीहौ) बहुव्रीहि समास में ( नञः ) नञ् से परे (जरमरमित्रमृता: ) जर, मर, मित्र और मृत शब्द (उत्तरपदादिरुदात्त:) उत्तरपद आद्युदात्त होते हैं । उदा० - (जर) अ॒जरे: । अविद्यमान जरणवाला (ईश्वर) । (मर) अमरे: । अविद्यमान मरणवाला (ईश्वर) | (मित्र) अमित्रेः । अविद्यमान मित्रवाला पुरुष । (मृत) अमृतेः । अविद्यमान मरणवाला (ईश्वर) ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy