________________
३१२
पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-महच्च नवं च एतयो: समाहार:-महन्नवम्, न महन्नवमिति अमहन्नवम् (समाहारद्वन्द्वगर्भितनञ्तत्पुरुषः) । न उदञ्च इति अनुदञ्च:, तेषाम्-अनुदीचाम् (नञ्तत्पुरुषः) ।
अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते । अन्वय:-नगरेऽमहन्नवं पूर्वपदम् आदिरुदात्त:, अनुदीचाम्।
अर्थ:-नगर-शब्दे उत्तरपदे महत्-नवशब्दवर्जितं पूर्वपदम् आधुदात्तं भवति, तच्चेन्नगरम् उदीचां न भवति।
उदा०-सुह्मस्य नगरम् इति सुमनगरम् । पुण्ड्रनगरम् ।
आर्यभाषा: अर्थ-(नगरे) नगर शब्द उत्तरपद होने पर (अमहन्नवम्) महत् और नव शब्दों से भिन्न (पूर्वपदम्) पूर्वपद (आदिरुदात्त:) आधुदात्त होता है (अनुदीचाम्) यदि वह नगर उत्तरदेशीय नगरों में से न हो।
उदा०-सुमनगरम् । नगरविशेष का नाम । पुण्ड्रनगरम् । नगरविशेष का नाम।
सिद्धि-सुह्मनगरम् । यहां सुन और नगर शब्दों का 'षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से नगर शब्द उत्तरपद होने पर महत् और नव शब्दों से भिन्न सुह्म पूर्वपद को आधुदात्त स्वर होता है। ऐसे ही-पुण्ड्रनगरम् । आधुदात्तम्
(२७) अर्मे चावण द्यच् त्र्यच् ।६०। प०वि०-अर्मे ७१ च अव्ययपदम् १।१ अवर्णम् १।१ व्यच् १।१ त्र्यच् ११।
स०-द्वावचौ यस्मिन् स:-द्वयच् (बहुव्रीहि:) । त्रयोऽचो यस्मिन् स:-त्र्यच् (बहुव्रीहिः)।
अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते । अन्वय:-अर्मे च द्वयच त्र्यच् चावर्णं पूर्वपदम् आदिरुदात्तः ।
अर्थ:-अर्म-शब्दे चोत्तरपदे द्व्यच् त्र्यच्चावर्णान्तं पूर्वपदम् आद्युदात्तं भवति।
उदा०-(व्यच्) दत्तस्य अमिति दत्तार्मम् । गुप्तर्मिम्। (त्र्यच्) कुक्कुटस्य अर्ममिति कुक्कुटार्मम् । वायसार्मम् ।