________________
३०६
षष्टाध्यायस्य द्वितीय: पादः
३०६ अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते। अन्वय:-घोषादिषु च पूर्वपदम् आदिरुदात्तः । अर्थ:-घोषादिषु शब्देषु चोत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । उदा०-दाक्षे?ष इति दाक्षिघोषः । दाक्षिकट: । दाक्षिह्रदः, इत्यादिकम् ।
दाक्षिघोष: । दाक्षिकट: । दाक्षिपल्वल: । दाक्षिवल्लभः। दाक्षिह्रदः । दाक्षिबदरी। दाक्षिपिङ्गल: । दाक्षिपिशङ्गः । दाक्षिशाल: । दाक्षिरक्ष: । दाक्षिशिल्पी। दाक्ष्यश्वत्थ: । कुन्दतृणम्। दाक्षिशाल्मली। आश्रममुनिः । शाल्मलिमुनिः । दाक्षिपुंसा (दाक्षिप्रेक्षा)। दाक्षिकूट: । इति घोषादयः ।। ___आर्यभाषा: अर्थ-(घोषादिषु) घोष आदि शब्द उत्तरपद होने पर (पूर्वपदम्) पूर्वपद (आदिरुदात्त:) आधुदात्त होता है।
उदा०-दाक्षिघोषः। दाक्षिजनों की बस्ती। दाक्षि-दक्ष के पुत्र । दाक्षिकट: । दाक्षिजनों की चटाई। दाक्षिहदः । दाक्षिजनों का तालाब इत्यादि। ____ सिद्धि-दाक्षिघोषः । यहां दाक्षि और घोष शब्दों का षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से घोष' शब्द उत्तरपद होने पर दाक्षि' पूर्वपद को आधुदात्त स्वर होता है। ऐसे ही-दाक्षिकट:, दाक्षिहदः । आधुदात्तम्
(२३) छात्र्यादयः शालायाम्।८६। प०वि०-छात्रि-आदयः १।३ शालायाम् ७।१। स०-छात्रिरादिर्येषां ते-छात्र्यादय: (बहुव्रीहि:)। अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते। अन्वय:-शालायां छात्र्यादय: पूर्वपदम् आदिरुदात्तः।
अर्थ:-शाला-शब्दे उत्तरपदे छात्र्यादय: पूर्वपदानि आधुदात्तानि भवन्ति ।
उदा०-छात्रिशाला। ऐलिशाला (पैलिशाला)। भाण्डिशाला । व्याडिशाला । आपिशलिशाला, इत्यादिकम् ।
छात्रि। ऐलि (पैलि)। भाण्डि। आपिशलि। आखण्डि। आपारि। गौमि। इति छात्र्यादयः ।।