________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०-गुडस्य मैरेय इति गुमैरेयः । मधुनो मैरेय इति मधुमैरेयः । ‘अङ्गानि' इत्यत्र बहुवचनं स्वरूपविधिनिरासार्थम् । सुराव्यतिरिक्तं मद्यम्-मैरेयम् (पदमञ्जरी) ।
२६८
आर्यभाषाः अर्थ- ( मैरेये) मैरेय शब्द उत्तरपद होने पर ( अङ्गानि ) उसके अङ्ग=अवयववाची (पूर्वपदम् ) पूर्वपद (आदिरुदात्तः) आद्युदात्त होते हैं।
उदा०० - गुडेमैरेयः । गुड की बनी हुई मैरेय (मद्य ) । मधुमैरेयः । मधु-शहद की बनी हुई मैरेय ।
सिद्धि-गुर्डेमैरेयः । यहां गुड और मैरेय शब्दों का 'षष्ठी (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से मैरेय का अङ्गवाची पूर्वपद गुड को आद्युदात्त स्वर होता है। ऐसे ही मधुमैरेयः ।
विशेषः कौटिल्य ने मैरेय का नुस्खा इस प्रकार दिया है - मेषशृङ्गीत्वक्क्वाथाभिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्भारस्त्रिफलायुक्तो वा मैरेय: (२/२५) अर्थात् मेषशृङ्गी की छाल का काढ़ा बनाकर उसमें गुड़ डालकर उसे उठाओ। फिर पीपल, कालीमिर्च या त्रिफला का चूर्ण मिलाओ यही मैरेय है। इस योग में काकड़ासींगी, मिर्च और त्रिफला - यह ओषधिवर्ग एक ओर और गुड़ दूसरी ओर है (पाणिनिकालीन भारतवर्ष, पृ० १३० ) ।
आद्युदात्तम्
(८) भक्ताख्यास्तदर्थेषु ॥७१ । प०वि०-भक्ताख्या: १।३ तदर्थेषु ७ । ३ ।
स०-भक्तम्=अन्नम्। भक्तस्याख्या इति भक्ताख्याः (षष्ठीतत्पुरुष: ) । तेभ्य इमानि तदर्थानि, तेषु-तदर्थेषु (चतुर्थीतत्पुरुषः ) । अनु० - पूर्वपदम् आदिः, उदात्त इति चानुवर्तते । अन्वयः-तदर्थेषु भक्ताख्याः पूर्वपदमादिरुदात्तः । अर्थ:-तदर्थेषु उत्तरपदेषु भक्ताख्यानि पूर्वपदानि आद्युदात्तानि भवन्ति । उदा० - भिक्षायै कंस इति भिक्षाकंसः । श्राणकिंसः । भाजीकंसः ।
आर्यभाषा: अर्थ- (तदर्थेषु) उन अन्न- विशेषों के लिये पात्रवाची शब्दों के उत्तरपद होने पर (भक्ताख्याः) अन्नविशेषवाची (पूर्वपदम् ) पूर्वपद (आदिरुदात्तः) आद्युदात्त होते हैं।
उदा०-भिक्षोकंसः । भिक्षा के लिये कंस= कांसी का बेला । श्राणोकंसः । श्राणा= यवागू (लापसी) के लिये कंस (बला) | भाजीकंसः | भाजी= यवागू के लिये कंस (बला) । श्राणा और भाजी शब्द पर्यायवाची हैं।