SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः २८३ अनु०-प्रकृत्या, पूर्वपदम्, गति:, अञ्चतौ, वप्रत्यये इति चानुवर्तते । अन्वयः-व-प्रत्ययेऽञ्चतौ न्यधी गती पूर्वपदे च प्रकृत्या । अर्थः-व-प्रत्ययान्तेऽञ्चतौ परतो न्यधी च गती पूर्वपदे प्रकृतिस्वरे भवतः । । उदा०-(निः) न्यञ्चतीति- न्य॑ङ् । न्य॑ञ्चौ । न्य॑ञ्चः । ( अधि : ) अध्यञ्चतीति- अर्घ्यङ् । अध्य॑ञ्चौ । अध्य॑ञ्चः । आर्यभाषाः अर्थ - (व-प्रत्यये) व-प्रत्ययान्त ( अञ्चतौ) अञ्चति धातु के परे होने पर ( न्यधी) नि और अधि (गतिः) गति-संज्ञक (पूर्वपदम् ) पूर्वपद (च) भी (प्रकृत्या) प्रकृतिस्वर से रहते हैं। उदा०- (नि) न्येङ् । एक नीचे की दिशा । न्य॑ञ्चौ । दो नीचे की दिशायें। न्यञ्चः । सब नीचे की दिशायें। (अधि) अध्येङ् । एक ऊपर की दिशा (ऊर्ध्वा) । अध्येञ्चौ । दो ऊपर की दिशायें। अध्यञ्चः । सब ऊपर की दिशायें । सिद्धि-न्य॑ङ्। यहां नि और अङ् शब्दों का पूर्ववत् गतिसमास है। इस सूत्र व-प्रत्ययान्त अञ्चति धातु परे होने पर गति-संज्ञक, पूर्वपद 'नि' शब्द प्रकृतिस्वर से रहता है। 'नि' शब्द 'उपसर्गाश्चाभिवर्जम्' (फिट्० ४ । १३) से आद्युदात्त है । 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (८।२।४) से उदात्त यण् और स्वरित यण् से परे अनुदात्त को स्वरित आदेश होता है। ऐसे ही अध्येङ् । प्रकृतिस्वरविकल्पः (५४) ईषदन्यतरस्याम् । ५४ । प०वि०-ईषत् अव्ययपदम्, अन्यतरस्याम् अव्ययपदम् । अनु०-प्रकृत्या, पूर्वपदम् इति चानुवर्तते, गतिरिति च निवृत्तम् । अन्वयः - ईषत् पूर्वपदमन्यतरस्यां प्रकृत्या । अर्थ:-ईषदिति पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति । उदा०-ईषत्क॑डारः । ईषत्क॒रः । ईषत्प॑ङ्गलः । ईषत्पिङ्गलः । आर्यभाषाः अर्थ- (ईषत् ) ईषत् यह (पूर्वपदम् ) पूर्वपद (अन्यतरस्याम्) विकल्प से (प्रकृत्या ) प्रकृतिस्वर से रहता है। उदा० - ईषत्कंडारः । ईषत्कारः । थोड़ा भूरा । ईषत्पिङ्गलः । ईषत्प॒ङ्गुलः । अर्थ पूर्ववत् है ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy