SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ૧૨ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-भाषायां विषये षट्त्रिचतुर्यो या झलादिर्विभक्तिस्तदन्ते पदे विकल्पेनोपोत्तममुदात्तं भवति । उदा०-(षट्) पञ्चभिः, पञ्चभिः । सप्तभिः, सप्तभिः । (त्रि) तिसृभिः, तिसृभिः । (चतुर्) चतुर्भिः, चतुर्भिः । आर्यभाषा: अर्थ-(भाषायाम्) लौकिक भाषा विषय में (पत्रिचतुर्थ्य:) षट्-संज्ञक, त्रि और चतुर् शब्दों से उत्तर (झलि) जो झलादि (विभक्तिः) विभक्ति है, तदन्त पद में (विभाषा) विकल्प से (उपोत्तमम्) उपोत्तम अक्षर (उदात्त:) उदात्त होता है। उदा०-(षट्) पञ्चभिः, पञ्चभिः । पांचों के द्वारा। सप्तभिः, सप्तभिः । सातों के द्वारा। (त्रि) तिसृभिः, तिसृभिः । तीन नारियों के द्वारा। (चतुर्) चतुर्भिः, चतुर्भिः । चारों के द्वारा। सिद्धि-(१) पञ्चभिः। यहां षट्-संज्ञक ‘पञ्चन्' शब्द से झलादि भिस्' प्रत्यय है। 'पञ्चभिः' इस पद में इस सूत्र से भाषा में उपोत्तम अक्षर उदात्त होता है। 'अनुदात्तं पदमेकवर्जम्' (६।१।१५३) से शेष पद अनुदात्त होकर 'उदात्तादनुदात्तस्य स्वरित:' (८।४।६५) से उदात्त से उत्तर अनुदात्त को स्वरित आदेश होता है। ऐसे ही-सप्तभिः, तिसृभिः, चतुर्भिः। (२) पञ्चभिः । इस पद में इस सूत्र से भाषा में विकल्प-पक्ष में उपोत्तम अक्षर उदात्त नहीं है। अत: षट्त्रिचतुर्थ्यो हलादिः' (६।१।१७३) से हलादि 'भिस्' विभक्ति अन्तोदात्त होती है। शेष पद पूर्ववत् अनुदात्त होता है। ऐसे ही-सप्तभिः, तिसृभिः, चतुर्भि:। उक्तस्वर-प्रतिषेधः(२५) न गोश्वन्साववर्णराडङ्घकृद्भ्यः ।१७६ । प०वि०-न अव्ययपदम्, गो-श्वन्-साववर्ण (सौ+अवर्ण) राट्-अङ्क्रुङ्-कृद्भ्य: ५।३। स०-गौश्च श्वा च साववर्णश्च राट् च अङ् च क्रुङ् च कृच्च ते-गो०कृत:, तेभ्य:-गो०कृद्भ्यः । अन्वय:-गोश्वन्साववर्णराडङ्घकृद्भ्यो यदुक्तं तन्न। अर्थ:-अस्मिन् स्वरप्रकरणे गो, श्वन्, साववर्ण=सौ प्रथमैकवचने यद् अवर्णान्तम्, राट्, अङ्, क्रुङ्, कृद् इत्येतेभ्य: शब्देभ्यो यदुक्तं तन्न भवति।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy