________________
षष्ठाध्यायस्य प्रथमः पादः
१४१
१४१
सुट्
(६५) समवाये च।१३६ । प०वि०-समवाये ७१ च अव्ययपदम् ।
अनु०-संहितायाम्, सुट्, कात्, पूर्वः, सम्परिभ्याम्, करोताविति चानुवर्तते।
अन्वय:-संहितायां सम्परिभ्यां समवाये च करोतौ कात् पूर्व: सुट।
अर्थ:-संहितायां विषये सम्परिभ्याम् उत्तरस्मिन् समवाये च करोतौ परत: कात् पूर्व: सुडागमो भवति । समवाय: समुदाय इत्यर्थः ।
उदा०-(सम्) तत्र न: संस्कृतम्। (परि:) तत्र न: परिष्कृतम्। समुदितमित्यर्थः।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (सम्परिभ्याम्) सम् और परि शब्दों से उत्तर (समवाये) समुदाय अर्थ में (च) भी (करोतौ) 'कृ' धातु के परे होने पर (कात्) क-वर्ण से (पूर्व:) पहले (सुट्) सुट् आगम होता है।
उदा०-(सम्) तत्र न: संस्कृतम्। वहां हमारा समुदाय है। (परि) तत्र न परिष्कृतम् । वहां हमारा समुदाय है।
सिद्धि-सँस्कृतम् । सम्+कृ+क्त। सम्+सुट्+कृ+त। सम्+स्+कृ+त। सस्+स्+ कृ+तम् । सँरु+स्+कृ+त। सँस्+स्+कृ+त। सँस्कृत+सु । सँस्कृतम् ।
यहां सम्' उत्तर समवायार्थक 'कृ' धातु से निष्ठा' (३।२।१०२) से भूतकाल में 'क्त' प्रत्यय है। इस सूत्र से क-वर्ण से पूर्व सुट्' आगम होता है। शेष कार्य सँस्कर्ता' के समान है।
(२) परिष्कृतम् । यहां परि' शब्द से उत्तर कृ' धातु को इस सूत्र से क-वर्ण से पूर्व सुट्' आगम होता है। परिनिविभ्य: सेव०' (८।३।७०) से 'सुट' के सकार को षत्व होता है।
सुट्(६६) उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु।१३७ । प०वि०-उपात् ५।१ प्रतियत्न-वैकृत-वाक्याध्याहारेषु ७।३ ।
स०-सतो गुणान्तराधानमाऽऽधिक्याय, वृद्धस्य वा तादवस्थ्याय समीहा-प्रतियत्न: । विकृतमेव वैकृतम्, 'प्रज्ञादिभ्यश्च' (५ ।४।३८) इति