________________
षष्ठाध्यायस्य प्रथमः पादः
१३६
सुट्-आगमप्रकरणम् अधिकार:
(६३) सुट् कात् पूर्वः। १३४। प०वि०-सुट ११ कात् ५।१ पूर्व: १।१। अनु०-संहितायाम् इत्यनुवर्तते। अन्वय:-संहितायां कात् पूर्व: सुट्।
अर्थ:-संहितायां विषये इत उत्तरं कात् पूर्व: सुडागमो भवतीत्यधिकारोऽयम् ‘पारस्करप्रभृतीनि च संज्ञायाम्' (६।१।१५१) इति यावत् । वक्ष्यति-सम्परिभ्यां करोतौ भूषणे (६।१।१३७) इति । सँस्कर्ता, संस्कर्तुम्, संस्कर्तव्यम्।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में इससे आगे (कात्) ककार से (पूर्व) पहले (सुट्) सुट् आगम होता है, यह पारस्करप्रभृतीनि च (६।१।१५) तक अधिकार है। पाणिनिमुनि कहेंगे-सम्परिभ्यां करोती भूषणे' (६।१।१३७)। संस्कर्ता। शुद्ध करनेवाला। संस्कर्तुम् । शुद्ध करने के लिये। संस्कर्तव्यम् । शुद्ध करना चाहिये।
सिद्धि-सँस्कर्ता आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी।
सूचना-काशिकाकार पं० वामन ने 'अड्व्याय उपसंख्यानम् और 'अभ्यासव्यवाये च' इन दो वर्तिकों का सम्मिश्रण करके 'अडभ्यासव्यवायेऽपि (६।१।१३६) इनकी पाणिनीय सूत्र रूप में व्याख्या की है।
सूट
(६४) सम्परिभ्यां करोतौ भूषणे ।१३५ । प०वि०-सम्-परिभ्याम् ५।२ करोतौ ७ ।१ भूषणे ७।१ ।
स०-सम् च परिश्च तौ सम्परी, ताभ्याम्-सम्परिभ्याम् (इतरेतरयोगद्वन्द्व:)।
अनु०-संहितायाम्, सुट्, कात्, पूर्व इति चानुवर्तते। अन्वयः-संहितायां सम्परिभ्यां भूषणे करोतौ कात् पूर्व: सुट् ।