________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः - संहितायाम् अचि गोरेङोऽवङ्, स्फोटायनस्य । अर्थ:-संहितायां विषयेऽचि परतो गोरेङ: स्थानेऽवङ् आदेशो भवति, स्फोटायनस्याचार्यस्य मतेन ।
१२८
उदा०-गवाग्रम्, गोऽग्रम्। गवाजिनम्, गोऽजिनम् । गवौदनम्, गवोदनम् । गवोष्ट्रम् । गवुष्ट्रम् ।
आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (अचि) अच्-वर्ण परे होने पर (गो.) गो शब्द के ( एङ: ) एङ्-वर्ण के स्थान में (अवङ्) अवङ् आदेश होता है (स्फोटायनस्य) स्फोटायन आचार्य के मत में ।
उदा० - गवाग्रम्, गोऽग्रम् । गौ का अगला भाग (मुख)। गवाजिनम्, गोऽजिनम् । गौ का चर्म (चमड़ा)। गवौदनम्, गवोदनम् । गौ के लिये निकाला हुआ ओदन (भात) । गवोष्ट्रम् । गवुष्ट्रम् । गौ और उष्ट्र (ऊंट) ।
सिद्धि - (१) गवाग्रम् । गो+अग्रम् । ग् अवङ्+अग्रम्। गव+अग्रम्। गवाग्रम् ।
यहां 'गो' शब्द के एङ् वर्ण (ओ) का अच्-वर्ण (अ) परे होने पर इस सूत्र से स्फोटायन आचार्य के मत में अवङ् आदेश होता है। 'अकः सवर्णे दीर्घः' (६ 1१1९८) से दीर्घ रूप (आ) एकादेश होता है ।
(२) गोऽग्रम् | गो+अग्रम् । गो+ग्रम्। गोऽग्रम् ।
यहां पाणिनिमुनि के मत में 'एङ: पदान्तादति' ( ६ |१|१०६ ) से पूर्वरूप (ओ) एकादेश होता है। ऐसे ही गो+अजिनम् = गोऽजिनम् ।
(३) गवौदनम् । गो + ओदनम् = गवौदनम् ।
यहां स्फोटायन आचार्य के मत में अवङ् आदेश है। ऐसे ही गो+अजिनम् = गवाजिनम् । गो+उष्टम् = गवोष्ट्रम् ।
(४) गवोदनम् । गो+ ओदनम् = गवोदनम् ।
यहां पाणिनिमुनि के मत में 'एचोऽयवायाव:' ( ६ । १ / ७६ ) से अव् आदेश है। ऐसे ही-गो+उष्ट्रम्= गवुष्ट्रम् ।
अवङ्-आदेशः
(५२) इन्द्रे च । १२३ ।
प०वि०-इन्द्रे ७ ।१ च अव्ययपदम् ।
अनु० - संहितायाम्, अचि, एङ, गो:, अवङ् इति चानुवर्तते । अन्वयः - संहितायाम् इन्द्रे च अचि गोरेङोऽवङ ।