________________
८६
पाणिनीय-अष्टाध्यायी-प्रवचनम् यण-आदेशः
(६) इको यणचि।७७। प०वि०-इक: ६।१। यण् ११ अचि ७।१। अनु०-संहितायाम् इत्यनुवर्तते। अन्वय:-संहितायामचि इको यण् ।
अर्थ:-संहितायां विषयेऽचि परत इक: स्थाने यथासंख्यं यण् आदेशो भावति। उदाहरणम्इक् यण प्रयोग:
भाषार्थ (१) इ य दधि+अत्र=दध्यत्र दधि-दही यहां है। (२) उ व् मधु+अत्र=मध्वत्र मधु-शहद यहां है। (३) ऋ र् कर्तृ+अर्थम्=कर्बर्थम् कर्ता के लिये। (४) लृ ल् लु+आकृति: लाकृतिः ल की आकृति (आकार)।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (अचि) अच् वर्ण परे होने पर (इक:) इक् के स्थान में यथासंख्य) (यण) यण आदेश होता है।
उदा०-उदाहरण और उनका भाषार्थ संस्कृत-भाग में देख लेवें। सिद्धि-(१) दध्यत्र । दधि+अत्र। दध य+अत्र। दध्यत्र ।
यहां संहिता विषय में अच् वर्ण परे होने पर इस सूत्र से इक् (इ) के स्थान में यण (य) आदेश है।
(२) मध्वत्र । मधु+अत्र। मध्व+अत्र । मध्वत्र । यहां इस सूत्र से इक् (उ) के स्थान में यण् (व्) आदेश है। (३) कर्बर्थम् । कर्तृ+अर्थम् । क+अर्थम् । कर्बर्थम् । यहां इक् (ऋ) के स्थान में यण् (र्) आदेश है। (४) लाकृति: । लु+आकृति: । ल्+आकृति: । लाकृतिः ।
यहां इक् (ल) के स्थान में यण (ल्) आदेश है। अयादि-आदेशाः
(७) एचोऽयवायावः ७८ प०वि०-एच: ६ १ अय्-अव्-आय-आव: १।३।
स०-अय् च अव् च आय् च आव् च ते-अयवायाव: (इतरेतरयोगद्वन्द्वः)।