SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२ पाणिनीय-अष्टाध्यायी-प्रवचनम् व: (१७) गाण्ड्य जगात् संज्ञायाम् ।११०। प०वि०-गाण्डी-अजगात् ५ ।१ संज्ञायाम् ७।१। स०-गाण्डी च अजगश्च एतयो: समाहारो गाण्ड्यजगम्, तस्मात्गाण्ड्यजगात् (समाहारद्वन्द्व:)। अनु०-तत्, अस्य, अस्ति, अस्मिन्, इति, व इति चानुवर्तते। अन्वय:-तद् गाण्ड्यजगाभ्यामस्य, अस्मिन्निति च व:, संज्ञायाम्, अस्ति । अर्थ:-तद् इति प्रथमासमर्थाभ्यां गाण्ड्यजगाभ्यां प्रातिपदिकाभ्यामस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे व: प्रत्ययो भवति, संज्ञायां विषये, यत् प्रथमासमर्थमस्ति चेत् तद् भवति । __ उदा०-(गाण्डी) गाण्डी अस्य, अस्मिन् वाऽस्ति गाण्डीवं धनुः । ह्रस्वादपि भवति-गाण्डिवं धनुः। (अजग) अजगोऽस्य, अस्मिन् वाऽस्तिअजगवं धनुः। आर्यभाषा: अर्थ-(तत्) षष्ठी-समर्थ (गाण्ड्यजगात) गाण्डी, अजग प्रातिपदिकों से (अस्य) षष्ठी-विभक्ति और (अस्मिन्निति) सप्तमी-विभक्ति के अर्थ में (व:) व प्रत्यय होता है (संज्ञायाम्) संज्ञा विषय में (अस्ति) जो प्रथमा-समर्थ है यदि वह अस्ति' हो। उदा०-(गाण्डी) गाण्डी ग्रन्थिविशेष (गांठ) इसकी है वा इसमें है यह-गाण्डीव धनुष। अर्जुन का लोकप्रसिद्ध धनुष। (अजग) अजग=विष्णु इसका है वा इसमें है यह-अजगव धनुष। शिव का धनुष । सिद्धि-गाण्डीव: । गाण्डी+सु+व। गाडी+व। गाण्डीव+सु । गाण्डीवः । यहां प्रथमा-समर्थ, गाण्डी शब्द से अस्य (षष्ठी) और अस्मिन् (सप्तमी) अर्थ में तथा संज्ञा विषय में इस सूत्र से 'व' प्रत्यय है। ह्रस्व इकारवान् 'गाण्डि' शब्द से 'व' प्रत्यय होता है-गाण्डिवः । ऐसे ही-अजगवः । इरन्+इरच् (१८) काण्डाण्डादीरन्निरचौ।१११। प०वि०-काण्ड-अण्डात् ५।१ ईरन्-इरचौ १।२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy