SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ५. ६. ७. ओं प्रजाभ्यः पञ्चपदी भव ।। ओम् ऋतुभ्य: षट्पदी भव० ।। ओ सखे सप्तपदी भव० ।। आश्व०गृ० १ / ७ /१९ । । खञ् (निपातनम्) - पञ्चमाध्यायस्य द्वितीय पादः १५५ (१) हैयङ्गवीनं संज्ञायाम् | २३ | प०वि० - हैयङ्गवीनम् १ । १ संज्ञायाम् ७ । १ । अनु० - खञ् इत्यनुवर्तते । अन्वयः - षष्ठीसमर्थं हैयङ्गवीनं खञ् संज्ञायाम् । अर्थः-षष्ठीसमर्थं हैयङ्गवीनमिति पदं विकारेऽर्थे खञ्-प्रत्ययान्तं निपात्यते, संज्ञायां विषये । उदा० - ह्योगोदोहस्य विकार:- हैयङ्गवीनं घृतम् । आर्यभाषाः अर्थ-षष्ठी - समर्थ ( हैयङ्गवीनम् ) हैयङ्गवीन पद खञ्-प्रत्ययान्त निपातित है, 1 उदा०-ह्योगोदोह=कल के गो- दोनहन (दूध) का विकार- हैयङ्गवीन घृत (मक्खन) । सिद्धि - हैयङ्गवीनम् । ह्योगोदोह + ङस् + खञ् । हियङ्गु + ईन । हैयङ्गो+ईन । हैयङ्गवीन + सु । हैयङ्गवीनम् । यहां षष्ठी- समर्थ ह्योगोदोह' शब्द से विकार अर्थ में तथा संज्ञा अर्थ अभिधेय में इस सूत्र से खञ् प्रत्यय और 'ह्योगोदोह' के स्थान में हियङ्गु' आदेश निपातित है। 'आयनेय०' (७।१।२) से 'ख्' के स्थान में 'ईन्' आदेश, पूर्ववत् अंग को आदिवृद्धि तथा 'ओर्गुणः' (६।४।१४६) अंग को गुण होता है। पाक-मूलार्थप्रत्ययविधिः Jain Education International कुणप्-जाहच् (१) तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणप्जाहचौ । २४ । प०वि०-तस्य ६ । १ पाक - मूले ७ ।१ पील्वादि - कर्णादिभ्यः ५। ३ कुणप्-जाहचौ १।२। सo - पाकश्च मूलं च एतयोः समाहारः पाकमूलम्, तस्मिन् - पाकमूले ( समाहारद्वन्द्वः) । पीलु आदिर्येषां ते पील्वादय:, कर्ण आदिर्येषां ते कर्णादय:, पील्वादयश्च कर्णादयश्च ते पील्वादिकर्णादयः, तेभ्य:- पील्वादिकर्णादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) । For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy