SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ पाणिनीय-अष्टाध्यायी-प्रवचनम् से पदसंज्ञक अंग को गुण नहीं होता है अपितु इको यणचि' (६।१।७६) से यण् आदेश हो जाता है। यत् (४) कालाद् यत्।१०६। प०वि०-कालात् ५ ।१ यत् १।१ । अनु०-तत्, अस्य, प्राप्तम् इति चानुवर्तते। अन्वय:-तत् कालाद् अस्य यत् प्राप्तम् । अर्थ:-तद् इति प्रथमासमर्थात् काल-शब्दात् प्रातिपदिकाद् अस्येति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थं प्राप्तं चेत् तद् भवति। उदा०-काल: प्राप्तोऽस्य-काल्यस्ताप: । काल्यं शीतम्। आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (कालात्) काल प्रातिपदिक से (अस्य) षष्ठी-विभक्ति के अर्थ में (यत्) यत् प्रत्यय होता है (प्राप्तम्) जो प्रथमा-समर्थ है यदि वह प्राप्त आ गया हो। उदा०-काल-समय इसका प्राप्त आ गया है यह-काल्य ताप (गर्मी)। काल्य शीत (ठण्ड)। सिद्धि-काल्य: । काल+सु+यत् । काल्+य। काल्य+सु । काल्यः । यहां प्रथमा-समर्थ 'काल' शब्द से अस्य (षष्ठी-विभक्ति) अर्थ में तथा प्राप्त अर्थ अभिधेय में इस सूत्र से यत्' प्रत्यय है। यस्येति च' (६।४।१४८) से अंग के अकार का लोप होता है। ठञ् (५) प्रकृष्टे ठञ् ।१०७। प०वि०-प्रकृष्टे ७।१ ठञ् १।१। अनु०-तत्, अस्य, कालाद् इति चानुवर्तते । अन्वय:-तत् प्रकृष्टे कालाद् अस्य ठञ् । अर्थ:-तद् इति प्रथमासमर्थात् प्रकृष्टेऽर्थे वर्तमानात् काल-शब्दात् प्रातिपदिकाद् अस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति । उदा०-प्रकृष्ट: दीर्घ: कालोऽस्य-कालिकम् ऋणम् । कालिकं वैरम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy