________________
तृतीयाध्यायस्य प्रथमः पादः
૬૭ सिद्धि-संयस्यति, संयसति । 'यसु प्रयत्ने' (दि०प०) धातु से पूर्ववत् श्यन् और शप् प्रत्यय है। श्नु:
(६) स्वादिभ्यः श्नुः ।७३। प०वि०-सु-आदिभ्य: ५।३ अनु: १।१। स०-सु आदिर्येषां ते स्वादय:, तेभ्य:-स्वादिभ्यः (बहुव्रीहिः)। अनु०-सार्वधातुके कर्तरि इति चानुवर्तते । अन्वय:-स्वादिभ्यो धातुभ्य: श्नु: कर्तरि सार्वधातुके।
अर्थ:-सु-आदिभ्यो धातुभ्य: पर: श्नु: प्रत्ययो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परतः।
उदा०-(सु) सुनोति । (सि) सिनोति।
आर्यभाषा-अर्थ-(स्वादिभ्यः) सु आदि (धातो:) धातुओं से परे (श्नुः) नु प्रत्यय होता है (कतीर) कर्तृवाची (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर।
उदा०-(सु) सुनोति। वह रस निचोड़ता है। (सि) सिनोति । वह बांधता है।
सिद्धि-(१) सुनोति। पुत्र अभिषवे' (स्वा०उ०) धातु से सार्वधातुक तिप् प्रत्यय परे होने पर इस सूत्र से 'शुनु' प्रत्यय होता है। सार्वधातुकमपित्' (१।२।४) से 'अनु' प्रत्यय के डित् होने से, सार्वधातुकार्धधातुकयो:' (७।३।८४) से प्राप्त गुण का विडति च' (१।१५) से निषेध हो जाता है। तिप्' प्रत्यय परे होने पर 'अनु' को 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से गुण होता है।
(२) सिनोति। 'सिञ् बन्धने' (दिवा०उ०) पूर्ववत् ।
विशेष-सु-आदि धातु पाणिनीय धातुपाठ के स्वादिगण में देख लेवें । श्नुः
(७) श्रुवः शृ च ७४। प०वि०-श्रुव: ५ ।१ (६।१) ११।१ (लुप्तप्रथमा) च अव्ययपदम् । अनु०-सार्वधातुके, कर्तरि, अनुः इति चानुवर्तते। अन्वय:-श्रुवो धातो: अनुस्तस्य च शृ: कर्तरि सार्वधातुके।
अर्थ:-श्रुवो धातो: पर: अनुः प्रत्ययो भवति, श्रुव: स्थाने च शृ-आदेशो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परत:।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org