SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६६ पाणिनीय-अष्टाध्यायी-प्रवचनम् श्यन्-विकल्प: (४) यसोऽनुपसर्गात् ७१। प०वि०-यस: ५ ।१ अनुपर्गात् ५।१ । स०-न विद्यते उपसर्गो यस्य स:-अनुपसर्गः, तस्मात्-अनुपसर्गात् (बहुव्रीहि:)। अनु०-सार्वधातुके, कर्तरि, श्यन्, वा इति चानुवर्तते। अन्वय:-अनुपसर्गाद् यसो धातोर्वा श्यन् कतरि सार्वधातुके । अर्थ:-अनुपसर्गात्-उपसर्गरहिताद् यसो धातो: परो विकल्पेन श्यन् प्रत्ययो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परत: । उदा०-(यस्) यस्यति, यसति वा। आर्यभाषा-अर्थ-(अनुपसर्गात्) उपसर्ग से रहित (यसः) यस् (धातो:) धातु से परे (वा) विकल्प से (श्यन्) श्यन् प्रत्यय होता है (कतार) कर्तृवाची (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर। उदा०-(यस्) यस्यति, यसति वा । वह प्रयत्न करता है। सिद्धि-यस्यति, यसति वा । 'यसु प्रयत्ने' (दि०प०) धातु से पूर्ववत् 'श्यन्' और शप्' प्रत्यय है। श्यन्-विकल्पः (५) संयसश्च ।७२। प०वि०-संयस: ५।१ च अव्ययपदम्। अनु०-सार्वधातुके, कर्तरि, श्यन् वा इति चानुवर्तते। अर्थ:-सम्-उपसर्गपूर्वाद् यसो धातोश्च परो विकल्पेन श्यन् प्रत्ययो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परत:। उदा०-(संयस्) संयस्यति, संयसति वा। आर्यभाषा-अर्थ- (संयस:) सम् उपसर्गपूर्वक यस् (धातो:) धातु से परे (वा) विकल्प से (श्यन्) श्यन् प्रत्यय होता है (कतीरे) कर्तृवाची (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर। उदा०-(संयस्) संयस्यति, संयसति वा। वह मिलकर प्रयत्न करता है। सम् इत्येकीभावे (निरुक्त)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy