SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ पाणिनीय-अष्टाध्यायी- प्रवचनम् प्रत्यय होता है। सार्वधातुकार्धधातुकयोः' (७।३।८४) से भू को गुण (भो) हो जाता है । 'एचोऽयवायाव:' ( ८1१1७८) से अव्- आदेश होता है। (२) पचति । 'डुपचष् पार्क (भ्वा०3० ) पूर्ववत् । श्यन् (२) दिवादिभ्यः श्यन् । ६६ । प०वि०-दिवादिभ्यः ५ ।३ श्यन् १।१। स०-दिव् आदिर्येषां ते दिवादय:, तेभ्य:- दिवादिभ्यः ( बहुव्रीहि: ) । अनु० - सार्वधातुके कर्तरि इति चानुवर्तते । अन्वयः - दिवादिभ्यो धातुभ्यः श्यन् कर्तरि सार्वधातुके । अर्थ:-दिवादिभ्यो धातुभ्यः परः श्यन् प्रत्ययो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परतः । उदा०- (दिव्) दीव्यति । (सिव्) सीव्यति । उदा० आर्यभाषा-अर्थ- (दिवादिभ्यः) दिव् आदि ( धातो: ) धातुओं से परे (श्यन् ) श्यन् प्रत्यय होता है (कर्तीर) कर्तृवाची (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर । -(दिव्) दीव्यति । वह खेलता है । (सिव्) सीव्यति । वह सीमता है। सिद्धि-(१) दीव्यति । दिवु क्रीडाविजीगीषाव्यवहारद्युतिस्तुतिमोद्मस्वप्नकान्तिगतिषु' (दि०प०) धातु से सार्वधातुक तिप्' प्रत्यय परे होने पर इस सूत्र से 'श्यन्' प्रत्यय होता है। 'सार्वधातुकमपित्' (१।२।४) 'श्यन्' प्रत्यय के ङित्' होने से 'क्ङिति च ' (१1१14) से घुगन्तलघूपधस्य च' (७/३/८६ ) से प्राप्त लघूपध गुण का निषेध हो जाता है। 'हलि च' (८/२/७७) से 'दिव्' की उपधा को दीर्घ होता है। (२) सीव्यति । 'सिवु तन्तुसन्ताने ( दि०प०) पूर्ववत् । विशेष - दिवादि धातु पाणिनीय धातुपाठ के दिवादिगण में देख लेवें । श्यन्-विकल्पः (३) वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।७० | प०वि०-वा अव्ययपदम्, भ्राश- भ्लाश-भ्रमु-क्रमु-क्लमु त्रसित्रुटि - लष: ५।१ । स०-भ्राशश्च भ्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लष् च एतेषां समाहारो भ्राश०लष्, तस्मात् भ्राश० लष: ( समाहारद्वन्द्वः) । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy