________________
तृतीयाध्यायस्य प्रथमः पादः
६३
आर्यभाषा - अर्थ - (धातोः) धातु से परे (यक्) यक् प्रत्यय होता है (भावकर्मणोः ) भाववाची और कर्मवाची (सार्वधातुके ) सार्वधातुक प्रत्यय परे होने पर।
उदा०- (भाव) आस्यते भवता । आपके द्वारा बैठा जाता है। शय्यते भवता । आपके द्वारा सोया जाता है। (कर्म) क्रियते कटो देवदत्तेन । देवदत्त के द्वारा चटाई बनाई जाती है। गम्यते ग्रामो यज्ञदत्तेन । यज्ञदत्त के द्वारा गांव जाया जाता है।
सिद्धि-(१) आस्यते । 'आस् उपवेशने' (अदा०आ०) धातु से भाववाच्य में 'यक्' प्रत्यय है।
(२) शय्यते । 'शीङ् स्वप्ने' (अदा०आ०) धातु से भाववाच्य में 'यक्' प्रत्यय है। 'अयङ् यि क्ङिति' (७/४/२२) से 'शी' धातु को 'अयङ्' आदेश होता है।
(३) क्रियते । 'डुकृञ् करणे (तना०आ०) धातु से कर्मवाच्य में 'यक्' प्रत्यय है। 'रिङ् शयग्लिषु' (७।४।२८) से 'कृ' को 'रिङ्' आदेश होता है।
(४) हियते । 'हृञ् हरणें (भ्वा० उ० ) पूर्ववत् ।
विशेष- 'तिशित् सार्वधातुकम् ' ( ३ | ४ | ११३ ) से 'तिङ्' और 'शित्' प्रत्ययों की सार्वधातुकसंज्ञा है।
सार्वधातुकम् (कर्तरि )
शप्
(१) कर्तरि शप् । ६८ ।
प०वि० - कर्तरि ७ । १ शप् १ । १ । अनु० - सार्वधातुके इत्यनुवर्तते । अन्वयः - धातोः शप् कर्तरि सार्वधातुके ।
अर्थ:-धातोः परः शप् प्रत्ययो भवति कर्तृवाचिनि सार्वधातुके प्रत्यये
परतः ।
उदा०- (भू) भवति । ( पच्) पचति ।
आर्यभाषा-अर्थ-(धातोः) धातु से परे (शप्) 'शप्' प्रत्यय होता है ( कर्तरि ) कर्तृवाची (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर ।
उदा०-(
-(भू) भवति । वह है। (पच्) पचति । वह पकाता है। सिद्धि-(१) भवति । भू+लट् । भू+शप्+तिप् । भो+अ+ति । भवति ।
यहां 'भू सत्तायाम्' (भ्वा०प०) धातु से वर्तमानकाल में 'वर्तमाने लट्' (३ ।२ ।१२३) से 'लट्' प्रत्यय है। सार्वधातुक तिप्' प्रत्यय परे होने पर इस सूत्र से विकरण शप्'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International