________________
५६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-कर्तरि, अङ् इति चानुवर्तते । अन्वय:-छन्दसि कृमृदृरुहिभ्यो धातुभ्यश्च्लेरङ् कर्तरि लुङि।
अर्थ:-छन्दसि विषये कृमृदृरुहिभ्यो धातुभ्य: परस्य च्लिप्रत्ययस्य स्थानेऽङ् आदेशो भवति, कर्तृवाचिनि लुङि प्रत्यये परत:।
उदा०-(कृ) अकरत्। (मृ) अमरत्। (दृ) अदरत्। (रुहि) अरुहत्।
आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (कृमृदृरुहिभ्यः) कृ, मू, दृ, रुह् (धातो:) धातुओं से परे (प्ले:) च्लि प्रत्यय के स्थान में (अ) अङ् आदेश होता है (कीरे) कर्तृवाची (लुङि) लुङ् प्रत्यय परे होने पर।
उदा०-(कृ) अकरत् । उसने किया। (म) अमरत् । वह मर गया। (द) अदरत् । उसने आदर किया। (रुह) अरुहत् । वह अंकुरित हुआ अथवा प्रकट हुआ।
वैदिक प्रयोग-(कृ) शकलागुष्ठकोऽकरत् । (म) अथोऽमरत् । (द) अदरदर्थान् । (रुह) सानुमारुहत् । अन्तरिक्षाद् दिवमारुहम् ।
सिद्धि-(१) अकरत् । डुकृञ् करणे (तना०3०) धातु से च्लि' प्रत्यय के स्थान में 'अङ्' आदेश है। 'ऋदृशोऽडि गुणः' (७।४।१६) से कृ को गुण कर् होता है। यहां 'च्ले: सिच् (१।३।४४) से सिच् आदेश प्राप्त था।
(२) अमरत् । मृङ् प्राणत्यागे (तु०आ०) पूर्ववत् अङ् आदेश है। यहां छन्द में व्यत्यय से परस्मैपद होता है।
(३) अदरत्। 'दृङ् आदरे' (तु०आ०) पूर्ववत् अङ् आदेश है। यहां छन्द में व्यत्यय से परस्मैपद होता है।
(४) अरुहत्। 'रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा०प०) यहां पूर्ववत् अङ् आदेश है। 'शल इगुपधादनिट; क्सः' (१।३।४५) से 'क्स' आदेश प्राप्त था। चिण्
(१८) चिण ते पदः ।६० प०वि०-चिण् ११ ते ७।१ पद: ५।१। अनु०-कर्तरि इत्यनुवर्तते। अन्वय:-पदो धातोश्च्लेश्चिण् कर्तरि लुङि ते।
अर्थ:-पदो धातो: परस्य चिल-प्रत्ययस्य स्थाने चिण् आदेशो भवति कर्तृवाचिनि लुङि ते प्रत्यये परत:।
उदा०-(पद) उदपादि सस्यम् । समपादि भैक्षम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org