________________
५०
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-कर्तरि, अङ् इति चानुवर्तते। अन्वय:-लिपिसिचिहश्च धातोश्च्लेरङ् कर्तरि लुङि।
अर्थ:-लिपिसिचिहभ्यो धातुभ्योऽपि परस्य चिल-प्रत्ययस्य स्थानेऽङ् आदेशो भवति, कर्तृवाचिनि लुङि परत: ।
उदा०-(लिपि) अलिपत्। (सिचि) असिचत् । (हा) आहृत् ।
आर्यभाषा-अर्थ-(लिपिसिचिहः) लिपि, सिचि, हा (धातो:) धातुओं से परे (च) भी (च्ले:) चिल-प्रत्यय के स्थान में (अङ्) अङ् आदेश होता है (कतीर) कर्तृवाची (लुङि) लुङ् प्रत्यय परे होने पर।
उदा०-(लिपि) अलिपत् । उसने लिपाई की। (सिचि) असिचत् । उसने सिंचाई की। (हा) आहत् । उसने आह्वान किया (बुलाया)।
सिद्धि-(१) अलिपत् । यहां लिप् उपदेहे' (तु०उ०) धातु से 'च्लि' प्रत्यय के स्थान में अङ् आदेश होता है।
(२) असिचत् । षिच क्षरणे' (तु०अ०) पूर्ववत् अङ् आदेश है।
(३) आहत् । हे स्पर्धायाम्' (भ्वा०उ०)। यहां 'आङ्' उपसर्ग है। आतो लोप इटि च' (६।४।६४) से 'हा' के 'आ' का लोप होता है। अङ्-विकल्पः
(१२) आत्मनेपदेष्वन्यतरस्याम्।५४। प०वि०-आत्मनेपदेषु ७१३ । अन्यतरस्याम् अव्ययपदम् । अनु०-कर्तरि, अङ्, लिपिसिचिह्न इति चानुवर्तते।
अन्वय:-लिपिसिचिहश्च धातोश्च्लेरन्यतरस्यामङ् कर्तरि लुङि आत्मनेपदेषु। ___ अर्थ:-लिपिसिचिहाभ्योऽपि धातुभ्य: परस्य चिलप्रत्ययस्य स्थाने विकल्पेन अङ् आदेशो भवति, कर्तृवाचिनि लुङि आत्मनेपदेषु परत:।
उदा०-(लिपि) अलिपत (अङ्)। अलिप्त (सिच्) । (सिचि) असिचत (अ)। असिक्त (सिच्) । (हा) अहत। (अ)। अहास्त (सिच्)।
आर्यभाषा-अर्थ-(लिपिसिचिहः) लिपि, सिचि, हा (धातो:) धातुओं से परे (च) भी (प्ले:) चिल-प्रत्यय के स्थान में (अन्यतरस्याम्) विकल्प से (अङ्) अङ् आदेश होता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org