________________
तृतीयाध्यायस्य प्रथमः पादः
४७
सिद्धि - (१) अजूगुपतम् । गुप्+लुङ् । अट्+गुप्+च्लि+ल्। अ+गुप्+चङ्+थस् । अ+गुप्+गुप्+अ+तम्। अ+जु+गुप्+अ+तम् । अजुगुप्तम् ।
यहां छन्द में 'गुपू रक्षणे' (भ्वा०प०) धातु से चिल' प्रत्यय के स्थान में 'चङ्’ आदेश, 'चङि' (६।१।११ ) से धातु को द्वित्व और 'कुहोश्चुः ' ( ७ । ४ । ६२ ) से अभ्यास के को कार आदेश होता है।
(२) अगौप्तम् । यहां भाषा में 'चिल' के स्थान में 'सिच्' आदेश, 'झलो झलि (८/२/२६) से सिच्' का लोप, उसे असिद्ध मानकर 'वेदव्रजहलन्तस्याचः ' (७/२/३) से गुप् को वृद्धि होती है।
(३) अगोपिष्टम् । यहां भाषा में 'च्लि' के स्थान में 'सिच्' आदेश, गुपू धातु के ऊदित् होने से इडागम के विकल्प पक्ष में 'स्वरतिसूति०' (७।२।४४) से 'सिच्' को 'इट्' आगम, 'नेटिं' (७/२/४ ) से प्राप्त वृद्धि का निषेध, पुगन्तलघूपधस्य च (७।३।८६ ) से गुप् को लघूपध गुण होता है। 'आदेशप्रत्यययो:' ( ८1३1५९) से सिच् स् को षत्वम् और 'ष्टुना ष्टु:' (८/४/४०) से तम् प्रत्यय के त् को ट् होता है।
(४) अगोपायिष्टम् । यहां गुप् धातु से 'गुपूधूप ० ' ( ३ | १/२८) से आय् प्रत्यय, 'च्लि' के स्थान में 'सिच्' आदेश, 'आर्धधातुकस्येड्वलादे:' ( ७/२/३५ ) से इट् आगम, पूर्ववत् षत्व और ष्टुत्व होता है।
चङ्-प्रतिषेधः
----
(६) नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः । ५१ । ऊनयति ध्वनयति- एलयति
प०वि०-न
अव्ययपदम्,
अर्दयतिभ्य: ५ ।३।
सo - ऊनयतिश्च ध्वनयतिश्च एलयतिश्च अर्दयतिश्च ते - ऊनयति०अर्दयतयः, तेभ्यः - ऊनयति० अर्दयतिभ्यः ( इतरेतरयोगद्वन्द्वः) । अनु०-चङ्, कर्तरि, छन्दसि इति चानुवर्तते ।
अन्वयः-छन्दसि ऊनयति०अर्दयतिभ्यो धातुभ्यश्च्लेश्चङ् न कर्तरि
लुङि ।
अर्थ:- छन्दसि विषये ऊनयतिध्वनयत्येलयत्यर्दयतिभ्यो धातुभ्यः परस्य च्लि-प्रत्ययस्य स्थाने चङ् आदेशो न भवति, कर्तृवाचिनि लुङि परतः ।
उदा०- ( ऊनयति) काममूनी: (०१ । ५३ । ३ ) । औनिनत् इति भाषायाम् । (ध्वनयति) मा त्वाग्निर्ध्वनयीत् (ऋ०१ । १६२ । १५ ) । अदिध्वनत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org