________________
तृतीयाध्यायस्य प्रथमः पादः
४५
(२) अजीहरत् । हृञ् हरणे' (भ्वा० उ०) 'कुहोश्चुः' (७/४/६२ ) से अभ्यास केह्को झ् (हकारेण चतुर्था:) और 'अभ्यासे चर्च' (८।४५३) से झु को जश् ज् होता है। शेष कार्य पूर्ववत् है ।
(३) अशिश्रियत् । श्रिञ् सेवायाम्' (भ्वा०3० ) । यहां 'चङ्' प्रत्यय के ङित् होने से 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से प्राप्त गुण का 'क्ङिति च' (१1१14) से प्रतिषेध हो जाता है। अतः 'अचि श्नुधातुभ्रुवां य्वोरियङुवङौं (६।४।७७) से 'इयङ्' आदेश होता है।
(४) अदुद्रुवत् । ट्रु गतौँ (भ्वा०प०) । पूर्ववत् 'उवङ् ' आदेश होता है। (५) असुस्रुवत् । 'स्रु सवणे' (भ्वा०प०) । पूर्ववत् 'उवङ्' आदेश होता है।
विशेष- कर्तृवाच्य - 'ल: कर्मणि च भावे चाकर्मकेभ्य:' ( ३ । ४ । ६९) से लकार कर्तृवाच्य, कर्मवाच्य और भाववाच्य अर्थ में होते हैं। यहां 'चङ्' प्रत्यय कर्तृवाची लुङ्लकार में किया गया है। कर्मवाची और भाववाची लुङ् में 'सिच्' प्रत्यय होता है । चड़ - विकल्प:
(७) विभाषा धेट्श्व्योः । ४६ । प०वि०-विभाषा १।१ धेट् - श्व्योः ६ । २ ।
स०- धेट् च श्विश्च तौ धेट्श्वी, तयो: - धेट्श्व्योः (इतरेतरयोगद्वन्द्वः) । अनु०-कर्तरि, चङ् इति चानुवर्तते ।
अन्वयः - धेश्विभ्यां धातुभ्यां च्लेर्विभाषा चङ् कर्तरि लुङि । अर्थ:- धेश्विभ्यां धातुभ्यां परस्य चिलप्रत्ययस्य स्थाने विकल्पेन चङ् आदेशो भवति, कर्तृवाचिनि लुङि परतः । पक्षे यथाप्राप्तं प्रत्ययो भवति ।
उदा०-(धेट्) अदधत् (चङ) । अधात् (सिच्- लुक्) । अधासीत् (सिच्) । (शिव) अशिश्वयत् (चङ) । अश्वत् ( अङ) । अश्वयीत् (सिच्) ।
आर्यभाषा - अर्थ - (धेट्श्व्योः) धेट् और श्वि ( धातोः) धातु से परे (च्ले:) चिल प्रत्यय के स्थान में (विभाषा) विकल्प से (चङ्) चङ् आदेश होता है (कर्तीरे) कर्तृवाची (लुङि) लुङ् प्रत्यय परे होने पर ।
उसने
उदा०- ( धेट्) - अदधत् । ( चङ् ) । अधात् ( सिच् लुक् ) । अधासीत् ( सिच्) । दुग्ध आदि पीया । (शिव) अशिश्वियत् ( चङ् ) । अश्वत् (अङ् ) । अश्वयीत् (सिच्)। उसने गति अथवा वृद्धि की ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org