SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य चतुर्थः पादः ५४६ यहां पूर्वोक्त ‘पच्' धातु से 'अनद्यतने लङ् (३।२।१११) से 'लङ्' प्रत्यय और उसके लादेश 'तिप्' प्रत्यय के इकार का इस सूत्र से लोप होता है। पूर्ववत् 'अट्' आगम और 'शप्' विकरण प्रत्यय होता है। (२) अपाक्षीत् । पच्+लुङ् । अट्+पच+च्लि+ल। अ+पच्+सिच्+तिम् । अ+पच्+स्+त् । अ+पच्+स्+ईट्+त् । अ+पाच्+स्+ई+त् । अ+पाक्ष् +ई+त् । अपाक्षीत्। यहां पूर्वोक्त पच्' धातु से लुङ् (३।२।११०) से लुङ्' प्रत्यय और उसके लादेश तिप्' प्रत्यय के इकार का इस सूत्र से लोप होता है। पूर्ववत् ‘अट्' आगम, लि लुडि' (३।११४३) से 'च्लि' प्रत्यय, च्ले: सिच' (३।१।४४) से चिल' के स्थान में सिच्' आदेश, 'अस्तिसिचोऽपृक्ते' (७।३।९६) से त्' प्रत्यय को ईट्' आगम होता है। वदव्रजहलस्याच:' (७।२।३) से पच्' धातु को वृद्धि, ‘चो: कुः' (८।२।३०) से कुत्व और आदेशप्रत्यययोः' (८।३।५९) से षत्व होता है। ताम्-आद्यादेशाः (डिति) (३) तस्थस्थमिपां तान्तन्तामः ।१०१। प०वि०-तस्-थस्-थ-मिपाम् ६।३ ताम्-तम्-त-आम: १।३। स०-तस् च थस् च थश्च मिप् च ते-तस्थस्थमिपः, तेषाम्-तस्थस्थमिपाम् (इतरेतरयोगद्वन्द्वः) । ताम् च तम् च तश्च अम् च ते-तान्तन्ताम: (इतरेतरयोगद्वन्द्वः) । अनु०-लस्य, ङित इति चानुवर्तते। अन्वय:-धातोर्डितो लस्य तस्थस्थमिपां तान्तन्ताम: । अर्थ:-धातो: परस्य डितो लकारस्य लादेशानां तस्-थस्-थ-मिपां स्थाने यथासंख्यं ताम्-तम्-त-अम आदेशा भवन्ति। उदाहरणम् लादेशा: तामादय: पच्+लङ् भाषार्थ: (१) तस् ताम् तौ अपचताम्। उन दोनों ने पकाया। (२) थस् तम् युवाम् अपचतम् । तुम दोनों ने पकाया। यूयम् अपचत। तुम सब ने पकाया । (४) मिप् अम् अहम् अपचम्। मैंने पकाया । आर्यभाषा-अर्थ-(धातो:) धातु से परे (डित:) डित् लकार सम्बन्धी (लस्य) लादेश के (तस्थस्थमिपाम्) तस्, थस्, थ, मिप् के स्थान में यथासंख्य (तान्तन्ताम:) ताम्, तम्, त, अम् आदेश होते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy