SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५४८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-धातो: परस्य डितो लकारस्य लादेशस्य उत्तमपुरुषस्य सकारस्य नित्यं लोपो भवति। उदा०-आवाम् अपचाव । वयम् अपचाम । आर्यभाषा-अर्थ-(धातो:) धातु से परे (डित:) डित् लकार सम्बन्धी (लस्य) लादेश के (उत्तमस्य) उत्तमपुरुष के (स.) सकार का (नित्यम्) सदा (लोप:) लोप होता है। उदा०-आवाम् अपचाव। हम दोनों ने पकाया। वयम् अपचाम। हम सबने पकाया। सिद्धि-(१) अपचाव। पच्+लङ्। अट्+पच+शप्+वस् । अ+पच+अ+व० । अ+पच्+आ+व। अपचाव। यहां डुपचष् पाके (भ्वा०उ०) धातु से 'अनद्यतने लङ्' (३।२।१११) से 'लङ्' प्रत्यय और उसके लादेश उत्तम पुरुष द्विवचन वस्' प्रत्यय के सकार का इस सूत्र से नित्य लोप होता है। यहां 'लङ्लुङ्लुङ्वडुदात्त:' (६।४।७१) से 'अट्' आगम, कर्तरि शप (३।१।६८) से 'शप्' विकरण प्रत्यय और 'अतो दी| यत्रि (७।३।१०१) से दीर्घत्व होता है। ऐसे ही-अपचाम। इकार-लोपः (डिति) (२) इतश्च।१००। प०वि०-इत: ६१ च अव्ययपदम् । अनु०-लस्य, डित:, लोप:, नित्यम् इति चानुवर्तते । अन्वय:-धातोर्डितो लस्य इतश्च नित्यं लोपः। अर्थ:-धातो: परस्य डितो लकारस्य लादेशस्य इकारस्य च नित्यं लोपो भवति । उदा०-अपचत् । अपाक्षीत् इत्यादिकम् । आर्यभाषा-अर्थ-(धातो:) धातु से परे (डित:) डित् लकार के (लस्य) लादेश के (इत:) इकार का (च) भी (नित्यम्) सदा (लोप:) लोप होता है। उदा०-अपचत् । उसने पकाया। अपाक्षीत् । उसने पकाया। सिद्धि-(१) अपचत् । पच्+लङ् । लट्+पच्+शप्+तिम् । अ+पच्+अ+ति । अ+पच्+अ+त् । अपचत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy