________________
५२६
तृतीयाध्यायस्य चतुर्थः पादः
५६ से-आदेशः
(४) थासः से।८० प०वि०-थास: ६१ से ११ (लुप्तप्रथमानिर्देश:)। अनु०-लस्य टित आत्मनेपदानामिति चानुवर्तते । अन्वय:-धातोष्टितो आत्मनेपदस्य लस्य थास: से: ।
अर्थ:-धातो: परस्य टितो लकारस्यात्मनेपदसंज्ञकस्य लादेशस्य थास: स्थाने से-आदेशो भवति।
उदा०-त्वं पचसे।
आर्यभाषा-अर्थ-(धातो:) धातु से परे (टित:) टित् लकार के (आत्मनेपदानाम्) आत्मनेपदसंज्ञक (लस्य) लादेश (थास:) थास् प्रत्यय के स्थान में (से) से आदेश होता है।
उदा०-त्वं पचसे । तू पकाता है। सिद्धि-पचसे । पच+लट् । पच्+शप्+थास्। पच्+अ+से। पचसे।
यहां पूर्वोक्त पच्' धातु से 'तिप्तस्झि०' (३।४।७८) से 'ल' के स्थान में 'थास्' आदेश और इस सूत्र से 'थास्' प्रत्यय के स्थान में से' आदेश होता है।
लिट्-आदेशप्रकरणम् एश्+इरेच्-आदेशौ
(१) लिटस्तझयोरेशिरेच् ।८१। प०वि०-लिट: ६।१ त-झयो: ६।२ एश्-इरेच् १।१।
स०-तश्च झश्च तौ तझौ, तयो:-तझयोः (इतरेतरयोगद्वन्द्व:)। एश् च इरेच् च एतयो: समाहार एशिरेच् (समाहारद्वन्द्वः) ।
अनु०-लस्य आत्मनेपदानामिति चानुवर्तते। अन्वय:-धातोलिटो लस्यात्मनेपदयोस्तझयोरेशिरेच् ।
अर्थ:-धातोः परस्य लिट्लकारस्यात्मनेपदसंज्ञकयोस्तझयो: स्थाने यथासंख्यमेशिरेचावादेशौ भवतः ।
उदा०-(त:) स पेचे। (झ:) ते पेचिरे।
आर्यभाषा-अर्थ-(धातो:) धातु से परे (लिट:) लिट्सम्बन्धी (लस्य) लकार के (आत्मनेपदानाम्) आत्मनेपदसंज्ञक (तझयो:) त और झ के स्थान में यथासंख्य (एशिरेच्) एश् और इरेच् आदेश होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org