SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५२६ तृतीयाध्यायस्य चतुर्थः पादः ५६ से-आदेशः (४) थासः से।८० प०वि०-थास: ६१ से ११ (लुप्तप्रथमानिर्देश:)। अनु०-लस्य टित आत्मनेपदानामिति चानुवर्तते । अन्वय:-धातोष्टितो आत्मनेपदस्य लस्य थास: से: । अर्थ:-धातो: परस्य टितो लकारस्यात्मनेपदसंज्ञकस्य लादेशस्य थास: स्थाने से-आदेशो भवति। उदा०-त्वं पचसे। आर्यभाषा-अर्थ-(धातो:) धातु से परे (टित:) टित् लकार के (आत्मनेपदानाम्) आत्मनेपदसंज्ञक (लस्य) लादेश (थास:) थास् प्रत्यय के स्थान में (से) से आदेश होता है। उदा०-त्वं पचसे । तू पकाता है। सिद्धि-पचसे । पच+लट् । पच्+शप्+थास्। पच्+अ+से। पचसे। यहां पूर्वोक्त पच्' धातु से 'तिप्तस्झि०' (३।४।७८) से 'ल' के स्थान में 'थास्' आदेश और इस सूत्र से 'थास्' प्रत्यय के स्थान में से' आदेश होता है। लिट्-आदेशप्रकरणम् एश्+इरेच्-आदेशौ (१) लिटस्तझयोरेशिरेच् ।८१। प०वि०-लिट: ६।१ त-झयो: ६।२ एश्-इरेच् १।१। स०-तश्च झश्च तौ तझौ, तयो:-तझयोः (इतरेतरयोगद्वन्द्व:)। एश् च इरेच् च एतयो: समाहार एशिरेच् (समाहारद्वन्द्वः) । अनु०-लस्य आत्मनेपदानामिति चानुवर्तते। अन्वय:-धातोलिटो लस्यात्मनेपदयोस्तझयोरेशिरेच् । अर्थ:-धातोः परस्य लिट्लकारस्यात्मनेपदसंज्ञकयोस्तझयो: स्थाने यथासंख्यमेशिरेचावादेशौ भवतः । उदा०-(त:) स पेचे। (झ:) ते पेचिरे। आर्यभाषा-अर्थ-(धातो:) धातु से परे (लिट:) लिट्सम्बन्धी (लस्य) लकार के (आत्मनेपदानाम्) आत्मनेपदसंज्ञक (तझयो:) त और झ के स्थान में यथासंख्य (एशिरेच्) एश् और इरेच् आदेश होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy