________________
तृतीयाध्यायस्य चतुर्थः पादः
५०६ सिद्धि-(१) तूष्णीभूय । यहां तूष्णीम्' शब्द उपपद होने पर 'भू' धातु से क्त्वा प्रत्यय है। शेष कार्य नीचैःकृत्य' (३।३।५९) के समान है। असमास पक्ष में-तूष्णीं भूत्वा ।
(२) तूष्णींभावम्। यहां तूष्णीम् शब्द उपपद होने पर 'भू' धातु से णमुल् प्रत्यय है। 'अचो मिति' (७।२।११५) से 'भू' धातु को वृद्धि होती है। असमास पक्ष में पृथक् पद और पृथक् स्वर होता है-तूष्णीं भावम् । क्त्वा-णमुल्
. (६) अन्वच्यानुलोम्ये।६४। प०वि०-अन्वचि ७।१ आनुलोम्ये ७।१।
अनुलोमं भाव आनुलोम्यम्, तस्मिन्-आनुलोम्ये ‘गुणवचनब्राह्मणादिभ्य: कर्मणि च' (५।१।१२३) इति भावेऽर्थे ष्यञ् प्रत्यय: । आनुलोम्यम्=अनुकूलता।
अनु०-क्त्वाणमुलौ, भुव इति चानुवर्तते। अन्वय:-आनुलोम्येऽन्वचि भुवो धातो: क्त्वाणमुलौ।
अर्थ:-आनुलोम्येऽर्थेऽन्वक्शब्दे उपपदे भू-धातोः परौ क्त्वाणमुलौ प्रत्ययौ भवतः।
उदा०- (क्त्वा) अन्वाभूयास्ते। अन्वम् भूत्वास्ते। (णमुल्) अन्वग्भावमास्ते। अन्वग् भावमास्ते।
आर्यभाषा-अर्थ-(आनुलोम्ये) अनुकूलता अर्थ में (अन्वचि) अन्वक् शब्द उपपद होने पर (भुव:) भू (धातो:) धातु से परे (क्त्वाणमुलौ) क्त्वा और णमुल् प्रत्यय होते हैं।
उदा०-(क्वा) अन्वभूयास्ते। अन्वग् भूत्वास्ते । (णमुल्) अन्वग्भावमास्ते। अन्वग् भावमास्ते। अनुकूल होकर रहता है। सिद्धि- 'अन्वग्भूय' आदि पदों की सिद्धियां पूर्ववत् हैं।
तुमुन्प्रत्ययविधिः तुमुन्(१) शकषज्ञाग्लाघटरभलभक्रमसहारेस्त्यर्थेषु तुमुन्।६५।
प०वि०- शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्हअस्त्यर्थेषु ७।३ तुमुन् १।१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org