SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४६६ तृतीयाध्यायस्य चतुर्थः पादः (२) भूविक्षेपम् । भ्रू+अम्+वि+क्षिप्+णमुल् । भ्रू+वि+क्षेप्+अम् । भ्रूविक्षेप्+अम्। भूविक्षेपम्+सु। भ्रूविक्षेपम्। यहां स्वागवाची द्वितीयान्त 'भ्रू' शब्द उपपद होने पर वि' उपसर्गपूर्वक क्षिप प्रेरणे (तु०प०) धातु से इस सूत्र से णमुल्' प्रत्यय है। पुगन्तलघूपधस्य च' (७।३।८६) से क्षिप्' धातु को लघूपध गुण होता है। तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) से विकल्प से समास होता है-भुवं विक्षेपम् । णमुल् (२६) परिक्लिश्यमाने च।५५ । प०वि०-परिक्लिश्यमाने ७१ च अव्ययपदम्। अनु०-णमुल्, द्वितीयायां स्वाङ्गे इति चानुवर्तते । अन्वय:-परिक्लिश्यमाने स्वाङ्गे द्वितीयायां धातोर्णमुल् । अर्थ:-परिक्लिश्यमाने सर्वत: क्लिश्यमाने स्वाङ्वाचिनि द्वितीयान्ते शब्दे उपपदेऽपि धातो: परो णमुल् प्रत्ययो भवति। परिक्लेश: सर्वतो विबाधनम्, दु:खनम्। उदा०-उर: पेषं युध्यन्ते । उर: पेषं युध्यन्ते। शिर:पेषं युध्यन्ते। शिर: पेशं युध्यन्ते। आर्यभाषा-अर्थ-(परिक्लिश्यमाने) सब ओर से क्लेश को प्राप्त होनेवाले (स्वाङ्गे) स्वाङ्गवाची (द्वितीयायाम्) द्वितीयान्त शब्द उपपद होने पर (च) भी (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है। उदा०-उर:पेषं युध्यन्ते । उर: पेषं युध्यन्ते । सब ओर से छाती को कष्ट देते हुये युद्ध करते हैं। शिर:पेषं युध्यन्ते। शिर: पेशं युध्यन्ते । सब ओर से शिर को कष्ट देते हुये युद्ध करते हैं। सिद्धि-(१) उर:पेषम्। यहां परिक्लिश्यमान स्वाङ्गवाची द्वितीयान्त उरस्' शब्द उपपद होने पर पिष्ल पेषणे' (रुधा०प०) धातु से इस सूत्र से णमुल्' प्रत्यय है। तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) से विकल्प से समास होता है-उर:पेषम् । (२) शिर:पेषम् । पूर्ववत् । णमुल्(३०) विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।५६। प०वि०-विशि-पति-पदि-स्कन्दाम् ६।३ (पञ्चम्यर्थे) व्याप्यमानासेव्यमानयो: ७।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy