________________
३८
पाणिनीय-अष्टाध्यायी-प्रवचनम् आम् (निपातनम्)(८) अभ्युत्सादयां प्रजनयां चिकयां रमयामक: पावयां
क्रियाद् विदामक्रन्निति च्छन्दसि।४२। वि०-अभ्युत्सायाम् ११ प्रजनयाम् ११ चिकयाम् १।१ रमयाम् ११ अक: क्रियापदम्, पावयांक्रियात् क्रियापदम्, विदामक्रन् क्रियापदम्, इति अव्ययपदम्, छन्दसि ७।१ ।
अनु०-अन्यतरस्याम् इत्यनुवर्तते। ___ अन्वय:-छन्दसि अभ्युत्सादयां प्रजनयां रमयामिति निपात्यन्ते, अक इति चानुप्रयुज्यते, पावयांक्रियाद् विदामक्रन्निति चान्यतरस्याम् निपात्येते।
अर्थ:-छन्दसि विषयेऽभ्युत्सादयाम्, प्रजनयाम्, चिकयाम्, रमयाम् इति चत्वारि पदानि विकल्पेन निपात्यन्ते, एतेषाम् आम्-प्रत्ययस्य च पश्चात् 'अकः' इति प्रयुज्यते। पावयांक्रियाद् विदामक्रन्निति पदद्वयमपि विकल्पेन निपात्यते।
उदा०-अभ्युत्सादयामकः। अभ्युदसीषदत् इति भाषायाम्। प्रजनयामक: । प्राजीजनत् इति भाषायाम् । चिकयामकः। अचैषीत् इति भाषायाम् । रमयामक: । अरीरमत् इति भाषायाम् । पावयांक्रियात् । पाव्यात् इति भाषायाम्। विदामक्रन् । अविदन् इति भाषायाम्।
आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (अभ्युत्सायाम्०) अभ्युत्सादयाम्, प्रजनयाम्, चिकयाम्, रमयाम् ये चार पद (अन्यतरस्याम्) विकल्प से निपातन किये जाते हैं। इनके 'आम्' प्रत्यय के पश्चात् (अक:) 'अक:' पद का प्रयोग किया जाता है। (पावयांक्रियात्०) पावयांक्रियात् और विदामक्रन् ये दो भी (अन्यतरस्याम्) विकल्प से निपातित हैं।
उदा०-अभ्युत्सादयामकः । अभ्युदसीषदत् । उसने उखड़वा दिया। प्रजनयामकः । प्राजीजनत् । उसने उत्पन्न कराया। चिकयामकः। अचैषीत् । उसने चयन कराया। रमयामकः । अरीरमत् । उसने रमण कराया। पावयांक्रियात् । पाव्यात्। वह पवित्र करावे। विदामक्रन् । अविदन् । उन्होंने जान लिया।
सिद्धि-(१) अभ्युत्सादाय': । अभि+उत्+सद्+णिच् । अभ्युत्+साद्+इ। अभ्युत्सादि। अभ्युत्सादि+लुङ्। अॅड आम्+लु। अभ्युत्सादयाम्+अ+कर+o+त्। अभ्युत्सादयाम्++कर+0 । अभ्युत्सादयामकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org