________________
णमुल् -
तृतीयाध्यायस्य चतुर्थः पादः
(१६) उपमाने कर्मणि च । ४५ ।
प०वि० - उपमाने ७ । १ कर्मणि ७ । १ च अव्ययपदम् ।
अनु०-णमुल्, कर्त्रेरिति चानुवर्तते । अन्वयः-उपमाने कर्मणि कर्तरि च धातोर्णमुल् । अर्थ:-उपमानवाचिनि कर्मणि कर्तरि चोपपदे धातोः परो णमुल् प्रत्ययो भवति ।
उदा०- ( कर्मणि) घृतनिधायं निहितः । घृतमिव निहित इत्यर्थः । सुवर्णनिधायं निहितः । सुवर्णमिव निहित इत्यर्थ: । (कर्तरि ) अजकनाशं नष्टः | अजक इव नष्ट इत्यर्थः । चूडकनाशं नष्टः । चूडक इव नष्ट इत्यर्थः ।
४६१
आर्यभाषा - अर्थ - (उपमाने) उपमानवाची (कर्मणि) कर्म (च) और (कर्तीर) कर्ता उपपद होने पर (धातोः) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है।
उदा०- (कर्म) घृतनिधायं निहितः । घृत के समान रखा हुआ । सुवर्णनिधायं निहित: । सोने के समान रखा हुआ। (कर्ता) अजकनाशं नष्ट: । बकरे के समान नष्ट होगया। चूडकनाशं नष्ट: । मुर्गे के समान नष्ट होगया ।
सिद्धि- (१) घृतनिधायम् । घृत+अम्+नि+धा+णमुल् । घृत+निधा+युक्+अम् । घृतनिधायम्+सु । घृतनिधायम् ।
यहां घृत कर्म उपपदं होने 'डुधाञ् धारणपोषणयो:' (जु०उ०) धातु से इस सूत्र से 'मुल्' प्रत्यय है। प्रत्यय के णित् होने से 'आतो युक् चिण्कृतो:' (७/३/३३) से 'धा' धातु को 'युक्' आगम होता है। ऐसे ही सुवर्णनिधायम् ।
(२) अजकनाशम् । अजक+सु+नश्+णमुल् । अजक+नाश्+अम्। अजकनाशम्+सु । अजकनाशम् ।
यहां अजक कर्ता उपपद होने पर 'णश अदर्शने (दि०प०) धातु से इस सूत्र से 'णमुल्' प्रत्यय है। प्रत्यय के णित् होने से 'अत उपधायाः' (७/२/११६ ) से 'नश्' धातु को उपधावृद्धि होती है। ऐसे ही-चूडकनाशम् ।
अनुप्रयोगविधिः
(२०) कषादिषु यथाविध्यनुप्रयोगः । ४६ । प०वि०-कषादिषु ७।३ यथाविधि १ ।१ अनुप्रयोग : १ । १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org