________________
तृतीयाध्यायस्य चतुर्थः पादः
४६१
(१३) गन्तवे । 'गम्लृ गतौं' (भ्वा०प०) धातु से 'तवेन्' प्रत्यय है । गन्तवे =जाने
के लिये।
(१४) कर्तवे । 'डुकृञ् करणे' ( तना० उ० ) धातु से 'तवेन्' प्रत्यय है। पूर्ववत् 'कृ' धातुको गुण होता है । कर्तव=करने के लिये।
(१५) हर्तवे । 'हृञ् हरणें' (भ्वा०3०) धातु से 'तवेन्' प्रत्यय है । पूर्ववत् 'हृ' को गुण होता है । हर्तवे-हरने के लिये ।
धातु
विशेष- 'वक्षे' आदि की 'कृन्मेजन्तः' (१/३/३८ ) से अव्ययसंज्ञा है । अतः 'अव्ययादाप्सुपः' (२।४।८२ ) से 'सुप्' का लुक् होता है । तुमर्थे (निपातनम् ) -
(५) प्रयै रोहिष्यै अव्यथिव्यै | १० |
प०वि० - प्रयै अव्ययपदम् रोहिष्यै अव्ययपदम् अव्यथिष्यै अव्ययपदम् । 'कृन्मेजन्तः' (१।१।३८) इत्यनेनाव्ययत्वम् ।
अनु०- छन्दसि तुमर्थे इति चानुवर्तते ।
अन्वयः - छन्दसि तुमर्थे प्रयै रोहिष्यै अव्यथिष्यै ।
अर्थ:- छन्दसि विषये तुमर्थे प्रयै, रोहिष्यै, अव्यथिष्यै इत्येते शब्दा निपात्यन्ते ।
उदा०- ( प्रयै) प्रयै देवेभ्यः (ऋ० १ | १४२ । ६) । (रोहिष्यै) अपामोषधीनां रोहिष्यै ( तै०सं० १ । ३ । १० । २) । ( अव्यथिष्यै) अव्यथिष्यै (का०सं० ३।७ ) ।
आर्यभाषा-अर्थ-(छन्दसि ) वेदविषय में (तुमर्थे) तुमुन् प्रत्यय के (भावे) भाव अर्थ में (प्रयै०) प्रयै, रोहिष्यै, अव्यथिष्यै ये शब्द निपातित हैं।
उदा०- (प्रयै) प्रयै देवेभ्य: । देवों को प्राप्त करने के लिये । (रोहिष्यै) अपामोषधीनां रोहिष्यै। जल एवं ओषधियों की उत्पत्ति के लिये । (अव्यथिष्यै) अव्यथिष्यै । कष्ट न पाने के लिये ।
सिद्धि- (१) प्रयै । प्र+या+कै । प्र+य्+ऐ। प्रयै+सु । प्रयै ।
यहां 'प्र' उपसर्गपूर्वक 'पा प्रापणे' (अदा०आ०) धातु से कै' प्रत्यय निपातित है । प्रत्यय के कित्' होने से 'आतो लोप इटि च' (६/४/६४) से 'या' धातु के 'आ' का लोप होता है।
(२) रोहिष्यै । रुह+इष्यै । रोह्+इष्यै । रोहिष्यै+सु । रोहिष्यै ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org