________________
तृतीयाध्यायस्य चतुर्थः पादः
४५६
सo - तुमुनोऽर्थ इति तुमर्थ:, तस्मिन् - तुमर्थे (षष्ठीतत्पुरुष: ) । सेश्च सेन् च असेश्च असेन् च क्सेश्च क्सेन् च अध्यैश्च अध्यैन् च कध्यैश्च कध्यैन् च शध्यैश्च शध्येन् च तवैश्च तवेङ् च तवेन् च ते - से०तवेन: ( इतरेतरयोगद्वन्द्वः) ।
अनु० - छन्दसि इत्यनुवर्तते ।
अन्वयः-छन्दसि तुमर्थे धातोः से०तवेन: प्रत्ययाः।
अर्थ:-छन्दसि विषये तुमर्थे धातोः परे से- आदयः पञ्चदश प्रत्यय भवन्ति। तुमुर्थः=भावः।
उदा०
(से) वक्षे रायः । (सेन्) ता वामेषे रथानाम् (ऋ० ५।६६।३) । (असे) क्रत्वे दक्षाय जीवसे (अथर्व० ६ । १९ । २) | ( असेन्) जीवसे स्वरे विशेषः । ( क्से ) प्रेषे भगाय ( यजु० ५/७ ) | ( कसेन्) गवामिव श्रियसे (ऋ० ५। ५९ । ३) । (अध्यै ) कर्मण्युपाचरध्यै । (अध्यैन् ) उपाचरध्यै - स्वरे विशेषः । (कध्यै ) इन्द्राग्नी आहुवध्यै (यजु० ३ | १३) । (कध्यैन् ) श्रियध्यै । (शध्यै) पिबध्यै (ऋ० ७।९२।२) । (शध्यैन् ) सह मादयध्यै (यजु० ३।१३) । (तवै) सोममिन्द्राय पातवै । (तवेङ्) दशमे मासि सूतवे (ऋ०१० | १८४ । ३) । (तवेन्) स्वर्देवेषु गन्तवे (यजु० १५ ।५५) | कर्तवे (०१ । ८६ । २० ) । हर्तवे |
-
आर्यभाषा-अर्थ- (छन्दसि ) वेदविषय में (तुमर्थे) तुमुन् प्रत्यय के (भाव) अर्थ में (धातोः) धातु से परे (सेoतवेन: ) से- आदि १५ प्रत्यय होते हैं।
- संस्कृतभाग में देख लेवें ।
सिद्धि - (१) वक्षे | वच्+से । वक्+षे । वक्षे+सु । वक्षे ।
यहां 'वच परिभाषणे' (अदा०प०) धातु से इस सूत्र से तुमुन् अर्थ (भाव) में 'से’ प्रत्यय है । 'चो: कु:' (८/२ 1३०) से 'वच्' के 'च्' को कुत्व 'क्' और 'आदेशप्रत्यययोः' (५1३1५९) से षत्व होता है। वक्षे= कहने के लिये ।
उदा०
(२) एषे । इ+से । ए+षे । एषे+सु । एषे ।
यहां 'इण् गतौं' (अदा०प०) से 'सेन' प्रत्यय है। सार्वधातुकार्धधातुकयोः' ( ७/३/८४ ) से गुण और पूर्ववत् षत्व होता है । एषे=जाने के लिये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org